Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 468
________________ परिशिष्ट-४ ___ ४४५ ४४५ 57) 58) 62) 63) 67) 68) 54) ताल्वोष्ठपुटसंगृहीतस्य वायोर्विसर्जनं विसर्गः, स तु पार्श्ववर्तिबिन्दुद्वयं रूढेः – १.१.९ 55) युट्यादिः कालः – १.१.३ 56) द्रव्य-द्रव्ययोः संयोगः। अवयवाऽवयविनोः समवायः – १.१.२७ द्वन्द्वापवादो योगः – १.१.२५ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्। शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति।। – १.१.२ 59) न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत् तदर्थप्रतिपत्तिकरः – १.१.१३ न क्षरति = न चलति स्वस्मात् स्वरूपादिति अक्षरम् – १.१.१ नयास्तव स्यात्पदलाञ्छना इमे रसोपसिद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः - १.१.२ नित्यं कृताकृतप्रसङ्गी – १.१.३ निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम्-१.१.३१ 64) नृत्यावसाने नटराजराजो ननाद ढक्कां नव-पञ्चवारान्। उद्धर्तुकामः सनकादिसूत्रानेतद्विमर्श शिवसूत्रजालम्।। – १.१.३ 65) पदपर्यन्तं प्रकृति-प्रत्ययान् संस्थाप्य ततः संस्कारः पदसंस्कारः – १.१.३० 66) परस्परज्ञानसापेक्षज्ञानाश्रय इतरेतराश्रयः। स्वग्रहसापेक्षग्रहकत्वमितरेतराश्रयत्वम् – १.१.९ पराऽपरादिप्रत्ययहेतुः कालः – १.१.३ पर्युदासे विधि-प्रतिषेधयोर्विधेरेव बलीयस्त्वम् – १.१.२७ 69) पारिशेषन्यायः – १.१.१८ 70) पुरोवर्तिनि पूर्वदृष्टस्याऽभेदावगाहि ज्ञानं प्रत्यभिज्ञा। तत्तेदन्ताऽवगाहि ज्ञानं प्रत्यभिज्ञा, सोऽयमश्व इति – १.१.३७ 71) पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषः, अन्यपदार्थप्रधानो बहुव्रीहिः, उभयपदार्थप्रधानो द्वन्द्वः इति प्राचामाचार्याणां प्रवादः - १.१.४ 72) पृथक्प्रयत्ननिर्वय॑त्वम् वर्णत्वम् – १.१.३ प्रकृतवस्त्वंशग्राही तदितरांशाऽप्रतिक्षेप्यध्यवसायविशेषो नयः (नय२७स्य) – १.१.२ 74) प्रकृतेराश्रितं यत् स्याद् यद्वा पूर्वं व्यवस्थितम्। यस्य चाल्पनिमित्तानि अन्तरङ्गं तदुच्यते – १.१.३ 75) प्रतिपर्यायं सप्तभङ्गी – १.१.२ 76) प्रतियोगमनिर्देशार्थोऽधिकारः – १.१.२ 77) प्रत्ययस्याश्रितं यत् स्याद् बहिर्वा यद् व्यवस्थितम्। बहुनि वा निमित्तानि यस्य तद् बहिरङ्गकम् – १.१.३ 78) प्रत्यासत्तिन्यायः - भंगलको विवरण 79) प्रत्याहियन्ते समाह्रियन्ते वर्णा अनेनेति प्रत्याहारः – १.१.३ 80) प्रसिद्धस्य कथनमनुवादः -- १.१.२ 81) प्रसिद्धः संज्ञी, अप्रसिद्धा च संज्ञा (१.१.४ बृ. न्यास) – १.१.९ 82) प्राप्तस्य विधेर्नियामकं नियमसूत्रम् – १.१.२ 83) बहुनि कार्याणि लातीति बहुलम् – १.१.३९ 84) मुख्यार्थस्य बाधे तेन मुख्यार्थेन स्वसंयुक्तस्यार्थस्य रूढितः प्रयोजनाद्वा यत्प्रतिपादनं सा लक्षणा (स.दर्शन सं.)-१.१.३९ 73)

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484