Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 467
________________ 34) 36) ४४४ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન 27) आदेशादिविधायकं विधिसूत्रम् – १.१.२ ।। 28) इतरसकलविशेषव्यवच्छेदेन इष्टविषयसिद्धिः पारिशेषन्यायः – १.१.१८ 29) इयन्त इति सङ्ख्यानं निपातानां न विद्यते। प्रयोजनवशादेते निपात्यन्ते पदे पदे।। - १.१.३१ 30) उक्त कारके प्रथमा स्यात् – 'भंग सो वि१२।।' - उच्चारणे वायोरल्पतया नादेषन्नादौ न श्रूयेते किन्तु श्वासोच्छ्वासौ श्रूयेते, अतस्ते अघोषा भवन्ति इति शेषः । (शिक्षावल्ली विवृत्तिः) - १.१.१३ उचैः उपलभ्यमानो यः स्वरः स उदात्तसंज्ञो भवति। नीचैरुपलभ्यमानो यः स्वरः सोऽनुदात्तः। उदात्ताऽनुदात्तस्वरसमाहारो यः स्वरः स स्वरितसंज्ञो भवति – १.१.१७ उपलक्षणं कार्यानन्वयी – १.१.२३ उपलक्षणं कार्येऽनुपयोगी – १.१.१० 35) एकदेशस्थिता शास्त्रभवने याति दीपताम्। परितो व्यापृतां भाषां परिभाषां प्रचक्षते।। – १.१.२ एकद्रव्यमगुणं संयोग-विभागेष्वनपेक्षकारणं कर्म(क्रिया)लक्षणम् (वैशेषिक-१.१.१७) – १.१.३ एकमर्थं प्रति व्यादीनां क्रिया-कारक-द्रव्य-गुणानां तुल्यबलानामविरोधीनामनियतक्रमयोगपद्यानामात्मरूपभेदेन चीयमानता समुञ्चयः । गुण-प्रधानभावमात्रविशिष्टः समुच्चय एवान्वाचयः। द्रव्याणामेव परस्परसव्यपेक्षाणामुद्भूतावयवभेदः समूह इतरेतरयोगः । स (= इतरेतरयोगः) एव तिरोहितावयवभेदः संहतिप्रधानः समाहारः (३.१.११७ बृ.वृत्तिः) – १.१.३१ 38) एकीभावेनाऽपृथग्गमनं समवायः संश्लेषः (आव. नियुक्ति) – १.१.१० 39) एकमात्रो भवेद्धस्वो द्विमात्रो दीर्घ उच्यते। प्लतः स्वरस्त्रिमात्रः स्याद् व्यञ्जनं चार्द्धमात्रकम्।। – १.१.५ एकाद्यभिधानप्रत्ययहेतुः संख्या – १.१.३ कुम्भीधान्यो न्यायः – १.१.३७ 42) कृत्-तद्धित-समासैकशेष-सनाद्यन्तधातुरुपाः पञ्च वृत्तयः – १.१.२५ कृदन्तमाख्यातं च क्रियावाचकम् – १.१.२६ 44) क्रिया-गुण-द्रव्यादिभिः प्रयोक्तुर्युगपद् व्याप्तुमिच्छा वीप्सा – १.१.३ 45) क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा क्वचिदन्यदेव। विधेविधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति - १.१.३७ 46) गुणवचनानामाश्रयतो लिङ्गोपादानम् – १.१.२९ 47) गुणाश्रयो द्रव्यम् – १.१.३ तत्र सकलादेशः प्रमाणवाक्यम् (स्याबारी , व्य-२३) – १.१.२ 49) तत्सत्त्वे तत्सत्त्वम् अन्वयः, तदभावे तदभाव व्यतिरेकः – १.१.२०, १.१.२७ 50) तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नअर्थाः षट् प्रकीर्तिताः (श.श.प्रका.-३९) - १.१.१३ 51) तदपेक्षापेक्ष्यपेक्षितत्वनिबन्धनोऽनिष्टप्रसङ्गः चक्रकः – १.१.२७ 52) तद्भिन्नः तत्सदृग्ग्राही पर्युदासः – १.१.२७, १.१.३१ 53) तद्वत्ताबुद्धि प्रति तदभाववत्ताबुद्धिः प्रतिबन्धिका – १.१.२९, १.१.४० 41) 43) 48)

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484