Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
४४२ 59) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् – २८३ 60) लिङ्गमशिष्यं लोकाश्रयत्वाद् लिङ्गस्य – १०३ 61) वर्णग्रहणे जातिग्रहणम् – ७४ 62) वर्णकदेशोऽपि वर्णग्रहणेन गृह्यते – ८४
विवक्षातः कारकाणि – ७५ 64) विशेष्याऽसन्निधानेनाऽपि पदसंस्कारो भवति – २२२ 65) व्यपदेशिवदेकस्मिन् – २३३ 66) व्याख्यातो विशेषाऽर्थप्रतिपत्तिः – ४६, २८० 67) सकृद्गते स्पर्द्ध यद् बाधितं तद् बाधितमेव – ७३ 68) सन्ध्यक्षराणामिदुतौ ह्रस्वादेशाः – ८० 69) संज्ञाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्य – १३७, १८७ 70) संभवे व्यभिचारे च विशेषणमर्थवत् – ९१ 71) सर्वत्रापि विशेषेण सामान्यं बाध्यते न तु सामान्येन विशेषः – १७८ 72) सविशेषणौ हि विधि-निषेधौ विशेषणेन सम्बध्येते – ११८, २६८ 73) सापेक्षमसमर्थम् – ९६, २००, २९६ 74) साहचर्यात् सदृशस्यैव – १४१, २६१ 75) सिद्धे सत्यारम्भो नियमार्थः – १४२, १४५ 76) सूत्रत्वात् समाहारः – ९९ 77) स्वरस्य हस्व-दीर्घ-प्लुताः – ६३, ७२
Loading... Page Navigation 1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484