Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट - ३
29)
30)
31)
32)
33)
34)
35)
36)
37)
38)
39)
40)
41)
42)
43)
44)
45)
46)
47)
48)
49)
50)
51)
52)
53)
54)
55)
56)
57)
58)
तदादेशास्तद्वद्भवन्ति - १०४, १३४
तन्मध्यपतितस्तद्ग्रहणेन गृह्यते
३०३
·
द्वन्द्वन्द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते ६९
द्वौ
प्रकृतमर्थं गमयतः
५८
न केवला प्रकृतिः प्रयोक्तव्या नाऽपि प्रत्ययः
१४०, १९३, २८९
न ह्यन्तवद्भावेन नामत्वे सत्यपि शक्तिसंख्याप्राधान्यं हीयते - २०१
-
न ह्युपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम् - २७१, २९३ नाऽनुबन्धकृतमनेकवर्णत्वं भवति
- २८२
नाऽनुबन्धकृतमसारूप्यं भवति
नित्यादन्तरङ्गम् – ४४
निमित्तापाये नैमित्तिकस्याऽप्यपायः
-
-
४३
२८२
२०६
निरनुबन्धग्रहणे न साऽनुबन्धकस्य – १३३, १४७
निरनुबन्धग्रहणे सामान्येन - २६४
निरवकाशं साऽवकाशात् - १७८
परादन्तरङ्गं बलीयः
परान्नित्यम् – ३६, ४३
पुनः प्रसङ्गविज्ञानात् सिद्धम् - ७३
प्रकृतिवदनुकरणम् – ६१, १९१
प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्यं विज्ञायते - १३८, १७८, २६५, ३०१, ३४१
२०५, ३०५
-
प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम् प्रधानानुयायिनोऽप्रधाना भवन्ति - ३८
प्रधानानुयायिनो व्यवहारा भवन्ति - २३, २९२
भूतपूर्वकस्तद्वदुपचारः - २६५
मुख्ये सम्भवति गौणकल्पना ज्यायसि
यक्षानुरूपबलिः - १२७ यत्तदोर्नित्यसम्बन्धः ११६
यत्राऽन्यत् क्रियापदं न श्रूयते तत्राऽस्तिर्भवन्तीपर प्रयुज्यते - ३०९
-
-
७४
यथासङ्ख्यमनुदेशः समानाम् - ६२, ७०, १००
ये नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः
योगाद्रू ढेर्बलीयस्त्वम् - ११४
1
५८
૪૪૧
Loading... Page Navigation 1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484