SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - ३ 29) 30) 31) 32) 33) 34) 35) 36) 37) 38) 39) 40) 41) 42) 43) 44) 45) 46) 47) 48) 49) 50) 51) 52) 53) 54) 55) 56) 57) 58) तदादेशास्तद्वद्भवन्ति - १०४, १३४ तन्मध्यपतितस्तद्ग्रहणेन गृह्यते ३०३ · द्वन्द्वन्द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते ६९ द्वौ प्रकृतमर्थं गमयतः ५८ न केवला प्रकृतिः प्रयोक्तव्या नाऽपि प्रत्ययः १४०, १९३, २८९ न ह्यन्तवद्भावेन नामत्वे सत्यपि शक्तिसंख्याप्राधान्यं हीयते - २०१ - न ह्युपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम् - २७१, २९३ नाऽनुबन्धकृतमनेकवर्णत्वं भवति - २८२ नाऽनुबन्धकृतमसारूप्यं भवति नित्यादन्तरङ्गम् – ४४ निमित्तापाये नैमित्तिकस्याऽप्यपायः - - ४३ २८२ २०६ निरनुबन्धग्रहणे न साऽनुबन्धकस्य – १३३, १४७ निरनुबन्धग्रहणे सामान्येन - २६४ निरवकाशं साऽवकाशात् - १७८ परादन्तरङ्गं बलीयः परान्नित्यम् – ३६, ४३ पुनः प्रसङ्गविज्ञानात् सिद्धम् - ७३ प्रकृतिवदनुकरणम् – ६१, १९१ प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्यं विज्ञायते - १३८, १७८, २६५, ३०१, ३४१ २०५, ३०५ - प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम् प्रधानानुयायिनोऽप्रधाना भवन्ति - ३८ प्रधानानुयायिनो व्यवहारा भवन्ति - २३, २९२ भूतपूर्वकस्तद्वदुपचारः - २६५ मुख्ये सम्भवति गौणकल्पना ज्यायसि यक्षानुरूपबलिः - १२७ यत्तदोर्नित्यसम्बन्धः ११६ यत्राऽन्यत् क्रियापदं न श्रूयते तत्राऽस्तिर्भवन्तीपर प्रयुज्यते - ३०९ - - ७४ यथासङ्ख्यमनुदेशः समानाम् - ६२, ७०, १०० ये नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः योगाद्रू ढेर्बलीयस्त्वम् - ११४ 1 ५८ ૪૪૧
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy