Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट-४
४४3
11)
12)
:: परिशिष्ट-४ :: વિવરણગત લૌકિક ન્યાય તથા નિયમોની સૂચિ + સૂત્ર સ્થળ નિર્દેશ अणु-महदादिप्रत्ययहेतुः परिमाणम् – १.१.३ अतस्मिन् तद्धर्माऽऽपादकं सूत्रमतिदेशः – १.१.२ अतिसन्निकर्षादतिविप्रकर्षान्मू-न्तरव्यवधानात्। तमसाऽऽवृत्तत्वादिन्द्रियदौर्बल्यादतिप्रमादादिति।। (४.१.३ म. भाष्यम्) – १.१.२९ अथाऽथो संशये स्यातामधिकारे च मङ्गले। विकल्पाऽनन्तरप्रश्ने कात्या॑ऽऽरम्भसमुञ्चये।। – १.१.३१ अदर्शनं लुक् – १.१.३ अनव्ययमव्ययं भवतीत्यव्ययीभावः - १.१.३१ अनियमे नियमकारिणी परिभाषा – १.१.२ अनुवृत्तप्रत्ययहेतुः जातिः - १.१.३ अनुमानं लिङ्गम् – १.१.३ अन्यायश्चानेकार्थत्वम् – १.१.२७ अन्योन्यपक्षप्रतिपक्षभावाद् यथा परे मत्सरिण: प्रवादाः । नयानशेषानविशेषमिच्छन् न पक्षपाती समयस्तथा ते।। (अन्ययोग व्यq.) – १.१.२ अन्वयोऽनुगमः सति शब्देऽर्थावगमः – १.१.२७ अपदं न प्रयुञ्जीत – १.१.२७
अप्रसिद्धप्रतियोगिकाऽभावो नास्ति – १.१.२ 15) अर्थविशेष उपाधिस्तदन्तवाच्यः समानशब्दो यः। अनुपाधिरतोऽन्यः स्याच्छ्लाघादिविशेषणं यद्वद् ।। – १.१.३८ 16) अवयवधर्मेण समुदायकल्पनाऽत्र न ज्यायस्ति – १.१.२७ 17) अवयवे कृतं लिङ्गं समुदायमपि विशिनष्टि – १.१.२७
अविकारोऽद्रवं मूर्तं प्राणिस्थं स्वाङ्गमुच्यते। च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु।। – १.१.३, १.१.३९ 19) अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद् ध्वनौ। अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम्।।
(य श-४/३९) - १.१.२ 20) . अव्यवस्थायां व्यवस्थाऽऽपादकं परिभाषासूत्रम् – १.१.२
___ असति विशेषविधौ प्रत्ययः पर एव प्रयोक्तव्यः – १.१.३९ 22) असति विशेषानुशासने विशेष्य-विशेषणवाचकपदयोः समानवचनकत्वम् – १.१.६ 23) अष्टादशभेदभिन्नोऽकारादिसमुदायोऽवर्णः – १.१.३ 24) अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च।। – १.१.१७ 25) आकृतिग्रहणा जातिलिङ्गानां च न सर्वभाक्। सकृदाख्यातनिर्लाह्या गोत्रं च चरणैः सह।। – १.१.३, १.१.३० 26) आ दशभ्यः सङ्ख्या सङ्ख्येये वर्तते – १.१.३९
13)
18)
21)
Loading... Page Navigation 1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484