Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
1)
3)
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ४४०
:: परिशिष्ट-3 :: વિવરણમાં વપરાયેલા ન્યાયોની અકારાદિ ક્રમે સૂચિ + પૃષ્ઠક अनेकान्ता अनुबन्धाः – २७० अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति – ३०० अन्तरङ्गं बहिरङ्गात् – ४३, ५४, १८० अन्तरङ्गाच्चानवकाशम् - ४४ अभिधेयविशेषनिरपेक्षः पदसंस्कारपक्षोऽप्यस्ति - २२३ अर्थवद्ग्रहणे नाऽनर्थकस्य – २०४, ३१७ अर्थवशाद् विभक्तिपरिणामः – २९२ अर्धमात्रालाघवमप्युत्सवाय मन्यन्ते वैयाकरणाः – ९९
अवयवधर्मेण समुदायकल्पनाऽत्र न ज्यायसी – २०२ 10) अवयवे कृतं लिङ्गं समुदायमपि विशिनष्टि – २०२ 11) असन्ध्यक्षरान्तत्वमपि नानुबन्धकृतं भवति – २८१ 12) आगमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते – १५३, ३०३
आद्यन्तवदेकस्मिन् – २३३
उक्तार्थानामप्रयोगः – १९८ 15) उणादयोऽव्युत्पन्नानि नामानि - ३०७ 16) उत्सर्गादपवादः – २७६ 17) उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभाक् – १९९ 18) किं हि वचनान्न भवति – १०० 19) कृत्रिमाऽकृत्रिमयोः कृत्रिमे – ३०९, ३२०, ३३२ 20) कृदादेशः कृद्वत् - २६४ । 21) क्वचिदुभयगतिः – ३२४, ३३२ 22) क्विपि व्यञ्जनकार्यमनित्यम् – १४४ 23) क्विबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते – १३८, १७९ 24) गतिकारकङस्युक्तानां विभक्त्यन्तानामेव कृदन्तैर्विभक्त्युत्पत्तेः प्रागेव समासः – १५९ 25) ग्रहणवता नाम्ना न तदन्तविधिः - २३२ 26) जातं कार्यं न निवर्तते – १८१, २२३ 27) जाति-व्यक्तिभ्यां च शास्त्रं प्रवर्तते - ६६, १०१ 28) ज्ञापकोपन्यासो गरियान् – ३५२
13)
आद्यन्तवन
14)
Loading... Page Navigation 1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484