Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 444
________________ ४२१ परिशिष्ट-२ इत्यनेन ह्रस्वः स्याद् इति। तथाऽन्तग्रहणाभावे पञ्चम्यर्थाद् विधीयमानत्वेनाऽऽगमस्यापि *प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव* इति न्यायात् 'प्रेण्वनम्' इत्यादावेव “वोत्तरपदान्त०" (२.३.७५) इत्यनेन णत्वं स्यात्, न तु 'भद्रबाहुना कुलेन' इत्यादौ "अनाम् स्वरे०" (१.४.६४) इति षष्ठ्यन्ताद् विधीयमानस्य प्रत्ययत्वाभावात्। अपरञ्च-"ऋत्तृष-मृष०" (४.३.२४) इत्यत्र "श्रथुङ् शैथिल्ये" इत्यस्य *प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव* इति न्यायेन नाऽऽगमस्य प्रत्ययत्वे सत्येव ग्रहणं स्यात्, न तु “श्रन्थश् मोचन-प्रतिहर्षयोः" इत्यस्य तस्मादन्तग्रहणं विधेयम्। उभयथाऽपि पञ्चम्यां सम्भवन्त्याम् “परः" (७.४.११८) इति परिभाषया प्रत्ययो नियन्त्र्यते-प्रकृतेः पर एवेति। तर्हि स्वरात् पूर्वो नोऽन्त इत्यपि कथं न लभ्यते? इति चेत्, सत्यम्-“नो व्यञ्जनस्या०" (४.२.४५) इत्यत्रानुदित इति भणनात्, अन्यथोपान्त्यत्वाभावात् प्राप्तिरेव नास्तीति ।।३८ ।। प्रथमाध्याये प्रथमपादीयचरमसूत्रचतुष्कस्य द्वितीयपादस्य च सकलस्य शब्दमहार्णवन्यासस्त्रुटितः।। श्रीसिद्धहेमचन्द्रमशब्दमहार्णवन्यासस्य त्रुटिताऽत्रुटितविभागोपदर्शकं : स्थूलयन्त्रम् :: अध्यायाङ्कन पादाङ्कः अध्यायाङ्क पादाङ्क: न्या० | न्या० | न्या० | न्या० न्या० न्या० । न्या० * एतचिह्नाङ्कितपादोपरि बृहन्यास उपलभ्यते। न्या० त्रुटितसूत्रपादाः श्रीलावण्यसूरिभिः त्रुटितन्यासानुसन्धाननाम्ना न्यासेन संपूरिताः। एतचिह्नस्थलीयपादानां बृहन्यासः सर्वथा त्रुटितः। * एतचिह्राङ्कितपादयोद्धृहन्न्यासः हस्तलिखितप्रतिष्वेवोपलभ्यते। (A) अत्र चतुर्णां सूत्राणां बृहन्न्यासस्त्रुटितः, तेषां न्यासानुसन्धान उपलभ्यते।

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484