Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट-२
४२८ अपरे तन क्षमन्ते-संज्ञाशास्त्राणामगृहीतशक्तिग्राहकत्वेन विधित्वे सम्भवति नियमत्वायोगात्, वृद्ध्यादिपदे आरादिनिरूपितशक्तेः सत्त्वेऽपि लोके तत्पदेन तेषां बोधाभावेन व्यवहारादिना शक्तिग्रहासम्भवेन अज्ञातशक्त्या बोधाभावेन च संज्ञासूत्राणां शक्तिज्ञानजननाय विधायकत्वे सम्भवति नियामकत्वायोग इति नानेन प्रकारेणोक्तन्यायसिद्धिरिति तात्पर्यम्। न चैवं 'सर्वे सर्वार्थवाचकाः' इत्यस्य का गतिरिति वाच्यम्; 'सर्वे सर्वार्थवाचकाः' इत्यभ्युपगमो हि योगिदृष्ट्या, जानन्ति खलु योगिनः सर्वानपि पदार्थान् तत्तद्धमपुरस्कारेण, तत्तद्धर्मज्ञानविकलतया तत्तद्रूपतो ज्ञातुं न वयमीशामहे सर्वपदार्थानित्यस्मदादिदृष्ट्या ‘सर्वे सर्वार्थवाचकाः' इति अन्धजनहस्तन्यस्तस्फीतालोकप्रदीप इवैवेति मन्तव्यम्। अथ घटपदादावर्थवाचकत्वव्याप्यपदत्ववत्ताज्ञानरूपानुमानेन सामान्यलक्षणासहकारेणार्थत्वावच्छिन्नसकलार्थनिरूपितशक्तिज्ञानमस्मदादीनामपि सम्भवतीत्यस्मदादिदृष्ट्याऽपि सर्वेषां सर्वार्थवाचकत्वं न विहन्यतेतमामिति न वाच्यम्, शक्तिज्ञानोपस्थिति-शाब्दबोधानां समानप्रकारेणैव कार्यकारणभावेनार्थत्वेन शक्तिग्रहे शक्नोत्यर्थत्वावच्छिन्न एवोपस्थातुम्, तदवच्छिन्न एव शाब्दबुद्धौ भासितुं च, घटत्वादयो विशेषधर्मास्तु शाब्दबुद्धौ न भासेरन्निति कथमस्मदादिदृष्ट्या सर्वे सर्वार्थवाचकाः' इति भवितुं युक्तम्, 'सर्वार्थवाचकाः' इत्यस्य अर्थत्वव्याप्यतत्तद्धर्मावच्छिन्नबोधकाः, इत्यर्थात्। तथा च लोकप्रसिबैकादिसङ्ख्याग्रहणार्थं संज्ञिकोटावपि सङ्ख्याग्रहणं संज्ञासूत्रत्वपक्षे आवश्यकं भवतीति।
अत्रैके समादधति-व्याख्यातृपरम्परावगतवक्तृतात्पर्यानुपपत्या प्रकरणादिं नाद्रियामहे, तथा सत्युभयमवर्गस्यते-पारिभाषिको डत्यन्तादिौकिकैकादिका सङ्ख्या चेति। क्वचित् तदनादरफलित एवायं न्यायः * क्वचिदुभयगतिः* इति, अनेन लौकिकालौकिकोभयार्थतात्पर्य शास्त्रे क्वचिदस्तीति बोध्यते। उभयविधबोधस्तु आवृत्तेराश्रयणाद् भविष्यति। एवं च न संज्ञिकोटौ गौरवास्पदीभूतं सङ्ख्याग्रहणं कर्तव्यतां श्रयति।
अपरे तु-"सङ्ख्या-डतेश्चाशत्तिष्टेः" (६.४.१३०) इत्यत्र शत्प्रतिषेधो ज्ञापयति-*क्वचिदुभयगतिः* इति, इतरथा लोकप्रसिद्धैकादिसङ्ख्यातिरिक्ता पारिभाषिकी केयं शदन्ता त्यन्ता वा सङ्ख्याऽस्ति यस्याः प्राप्तिपूर्वकः प्रतिषेधो युज्यते? इत्याहुः । उभयस्य-कृत्रिमाकृत्रिमोभयस्य गतिः-ज्ञानं ग्रहणम्, क्वचिद् भवतीति न्यायार्थः । क्वचित्पदोपादानानास्य सर्वत्र प्रवृत्तिः। एतत्प्रवृत्यभावस्थले “कृत्रिमाकृत्रिमयोः कृत्रिमे०" इत्यस्य प्रवृत्त्या कृत्रिमस्य ग्रहणम् ; अस्यापि तरलत्वात् क्वचिदकृत्रिमस्य ग्रहणम्।
____ क्वोभयग्रहणं? क्व कृत्रिमग्रहणं? क्व चाकृत्रिमग्रहणम्? इत्यत्र लक्ष्यानुसारि व्याख्यानमेव शरणम्। “नाडी-तन्त्रीभ्यां स्वाङ्गे" (७.३.८०) इत्यनेन ‘बहुनाडिः कायः, बहुतन्त्रीीवा' इत्यत्र कृत्रिमस्वाङ्गवृत्त्योर्नाडीतन्त्रीशब्दयोर्यथा कच् निषिध्यते तथा 'बहुनाडिः स्तम्बः, बहुतन्त्रीवर्वीणा' इत्यत्राकृत्रिमवृत्त्योरपि स निषिध्यत इत्युभयग्रहणम्, अत्र नाडीतन्त्र्योरप्राणिस्थत्वान्न कृत्रिमस्वाङ्गत्वम्, यतः
"अविकारोऽद्रवं मूर्तं प्राणिस्थं स्वाङ्गमुच्यते।
च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु" ॥३।। इति स्वाङ्गलक्षणात्। ननु स्तम्बस्यैकेन्द्रियप्राणित्वाद् नाड्याः कथमप्राणिस्थत्वमिति चेत्, उच्यते-"प्राण्यौषधि-वृक्षेभ्योऽवयवे च" (६.२.३१) इति सूत्रे प्राणिग्रहणेनैव चेतनावत्त्वेन वृक्षौषधिग्रहणे सिद्धेऽपि पृथक् तद्ग्रहणेनेदं ज्ञापितम्-इह व्याकरणे प्राणिग्रहणेन त्रसा एव गृह्यन्ते, न तु स्थावरा इति। “असह-नञ्-विद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः" (२.४.३८) इत्यत्र "अविकार:०" इतिलक्षणलक्षितमेव कृत्रिमं स्वाङ्गं गृह्यते, न तु स्वमङ्गमवयव इति यौगिकमकृत्रिमम्, तेन 'दीर्घमुखा शाला' इत्यत्र शालापेक्षया लोकप्रसिद्धस्वाङ्गत्वे सत्यपि अप्राणित्वेन पारिभाषिकस्वाङ्गत्वाभावान्न ङीः। “शिरोऽधसः पदे समासैक्ये" (२.३.४) इत्यत्राकृत्रिमं पदशब्दरुपमेव गृहीतम्, न तु पारिभाषिकं विभक्त्यन्तं पदम्, तेन 'शिरस्पदम्, अधस्पदम्' इति सिद्ध्यति। न चाऽत्र पारिभाषिकपदग्रहणेऽपि 'पदम्' इत्यस्य विभक्त्यन्तत्वेन पदत्वात्, सत्वं भविष्यत्येवेति वाच्यम्, पदशब्दातिरिक्तानां सविभक्तिकघट-पटादिशब्दानामपि परत्वे
Loading... Page Navigation 1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484