Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
૪૨૬
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું “क्त-क्तवतू" (५.१.१७४) इति कर्मणि ते कर्मण उक्तत्वाद् “नाम्नः प्र०” (२.२.३१ ) इति सिः; कतिभिः क्रीत इति विग्रहवाक्यम्; 'सङ्ख्या-डतेः०" (६.४.१३०) इति क्रीतार्थे कप्रत्यये “ऐकार्थ्ये" (३.२.२८) इति भिसो लुपि कतिक इति तद्धितान्ता वृत्तिः ।
ननु डतिप्रत्ययान्तेऽतिदेशमन्तराऽपि “सङ्ख्या-डतेः०” (६.४.१३०) इति सूत्रे. सङ्ख्याग्रहणपार्थक्येन डतिग्रहणादेव कतिक इत्यत्र कप्रत्ययः सेत्स्यतीति व्यर्थोऽतिदेश इति चेत्, सत्यम् सङ्ख्याग्रहणेन ग्रहणार्हस्यापि कतिशब्दस्य त्यन्तत्वेन 'अशत्तिष्टेः' इति प्रतिषेधः स्यादिति तदुज्जीवनाय हि डतेः पृथग्ग्रहणम् ।
नन्वानुपूर्वीप्रकारकोपस्थितिप्रयोजकपदोपादाने अर्थवद्ग्रहणे नानर्थकस्य इति न्यायः प्रवर्तत इति प्रकृतेऽपि तिशब्दस्य स्वरूपबोधकत्वेनानेन न्यायेन 'अशत्तिष्टेः' इत्यत्राऽर्थवत एव तेर्ग्रहणेन डतिघटकस्य तेरनर्थकतयैव न प्रतिषेधप्राप्तिरिति चेत्, मैवम्-षष्टिशब्दस्य तिप्रत्ययान्ततया त्यन्तप्रतिषेधेनैव सिद्धौ पृथक् ष्ट्यन्तप्रतिषेधस्याव्युत्पत्तिपक्षज्ञापनात्, तत्पक्षे च निरुक्तन्यायाप्रवृत्तेः प्रतिषेधादेव कप्रत्ययमिति तदर्थं डतेरुपादानमावश्यकम्।
किञ्च, सङ्ख्यात्वेनैव कप्रत्ययसिद्धौ क्रियमाणं डतिग्रहणम् * अर्थवद्ग्रहणे इति न्यायस्याऽनित्यत्वं ज्ञापयति, एवं सत्यनर्थकस्यापि तिशब्दस्य ग्रहणेन कतीत्यादौ त्यन्ते कप्रत्ययप्रतिषेधः स्यादिति तदुज्जीवनेन डतेः पृथग्ग्रहणं चरितार्थम् । ज्ञापनस्थले च स्वांशे चारितार्थ्यमन्यत्र फलं च किञ्चिदवश्यं भवतीत्यनित्यत्वज्ञापनस्यान्येन फलेनापि केनापि भवितव्यम्, तच्च फलं प्रकृते एतदेव, यत्-एकसप्ततिरित्यादौ त्यन्तत्वेन प्रतिषेधः सिद्धः, अन्यथा (नित्यत्वे ) परिमाणार्थमादायार्थवान् 'ति 'शब्दः प्रत्यय एव सम्भवेदिति प्रत्ययत्वज्ञाने “प्रत्ययः प्रकृत्यादेः” (७.४.११५) इत्येतद्बललभ्यतदन्तविधौ सति त्यन्ते सप्ततिशब्दादौ कप्रत्ययनिषेधेऽपि ऊनाधिकग्रहणाभावेन एकसप्तत्यादिशब्दस्त्यन्तत्वेन न गृह्येतेति तत्र निषेधाप्रवृत्तौ कप्रत्ययापत्तेः । अनित्यत्वे तु 'अशत्तिष्टेः ' इत्यत्रत्यतिशब्दः प्रत्यय एव ग्रहीतव्य इति नियमाभावे “प्रत्ययः प्रकृत्यादेः” (७. ४. ११५) इत्यस्याप्रवृत्ती "सङ्ख्या- डते: ० ' (६.४.१३०) इत्यत्र सङ्ख्यापदेनाऽभेदान्वयोपपत्त्यर्थं कल्पनया तदन्तविधिलाभेऽपि "प्रत्ययः ०" (७.४.११५) इत्येतत्प्रवृत्तिबलेन लभ्य ऊनाधिकग्रहणाभाव इदानीं न लभ्येतेति त्यन्तत्वसत्त्वादेकसप्तत्यादावपि प्रतिषेधः सिद्ध्यति ।
"
वस्तुतस्तु डत्यन्ते सङ्ख्याकार्यातिदेशः कतिक इत्यत्र केवलं कप्रत्ययमुत्पाद्यैव न कृती भवति, 'कतिधा' इत्यत्र “सङ्ख्याया धा” (७.२.१०४) इति धाप्रत्ययम्, 'कतिकृत्वः ०' इत्यत्र "वारे कृत्वस्” (७.२.१०९) इति कृत्वस्प्रत्ययं च सङ्ख्यात्वावच्छिन्नोद्देश्यताकं समुत्पाद्यापि कृतार्थो भवितुमर्हति सेयं कृतार्थता डत्यन्तस्य सङ्ख्यातिदेशेनैव भवेदिति मन्तव्यम् । प्रपूर्वात् “डुकृंग् करणे” इत्यतः प्रकरणानि प्रभेदकरणानि प्रकृष्टकरणानि वेत्यर्थे "भावाऽकर्त्राः " (५.३.१८) इति घञि "नामिनोऽक० " (४.३.५१) इति वृद्धौ 'प्रकार' इति नाम्नो भिसि "भिस० " (१.४.२) इत्यैसादेशे सन्धौ रुत्वे विसर्गे च प्रकारैरिति, सामान्यस्य भिद्यमानस्य भेदान्तरानुप्रवृत्ता भेदाः प्रकारास्तैरित्यर्थः । कतिभिः प्रकारैरिति विग्रहः, कतिधेति तद्धितान्ता वृत्तिः, अत्र डत्यन्तस्य सङ्ख्यातिदेशात् “सङ्ख्याया धा" (७.२.१०४) इति धाप्रत्ययो भवति, अन्यथा नियतविषयपरिच्छेदहेतुत्वाभावेन सङ्ख्यात्वविरहाद् डत्यन्तस्य पृथगनुपादानाच्च न स्यात्, धाप्रत्ययान्तस्य च “अधण्०" (१.१.३२) इत्यव्ययत्वेन स्यादेर्लोपः । कतीति - कतिशब्दाद् "नाम्नः " ( २.२.३१) इति जसि " डतिष्णः ० " (१.४.५४) इति तल्लपि च कतीति, ज्ञानाय यद्गतः सङ्ख्याविशेषः पृच्छ्यते ते कतिशब्दस्यार्थः। वारा इति–“वृग्ट् वरणे” इत्यतो त्रियन्त इत्यर्थे "युवर्णवृ०" (५.३.२८) इत्यापवादिकाल्प्राप्तावपि बाहुलकाद् घञि वृद्धौ च वारेतिनाम्नो जसि सस्य रुत्वे "रोर्यः " (१.३.२६) इति यत्वे "स्वरे वा" (१.३.२४) इति यकारस्य लुकि च वारा इति, धात्वर्थस्य यौगपद्येन वृत्तयस्तत्काला वेत्यर्थः । अस्येति - "इंण्क् गतौ” इत्यतः "इणो दमक्" ( उणा० ८३८) इति दमकि इदम्, ततः “शेषे” (२.२.१) इति ङसि " आ द्वेरः " (२.१.४१) इति मस्याऽकारे "लुगस्या०" (२.१.११३) इति पूर्वाकारलोपे “टाङसो०” (१.४.५) इति ङसः स्यादेशे एकदेशविकृतन्यायेन ' इद' इत्यस्य स्थाने " अनक्" (२.१.३६) इत्यनेन अदादेशे तकारस्योचारणार्थत्वाद् ‘अस्य' इति रूपसिद्धिः, बुद्धिस्थत्वादिना पुरोवर्तिन इति तदर्थः । कति वारा अस्येति विग्रहवाक्यम् । कृत्वस्प्रत्ययान्तस्य
Loading... Page Navigation 1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484