Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट-२
3८८ नास्तीतरेतराश्रयतेति; नैवम्-अर्थोऽपि कैश्चित् (तद्योतकविभक्तिलोप)शास्त्रादेवानुगम्यत इतीतरेतराश्रयत्वादयुक्तम्। अस्तु तर्हि प्रयोगेऽश्रूयमाणविभक्तिशब्दोऽव्ययम्। न च दधि मध्विति प्रयोगो(गे)ऽश्रूयमाणविभक्तित्वादतिप्रसङ्गः, 'दनि' इत्यादौ विभक्तिश्रवणात्। नन्वत्रापीतरेतराश्रयं भवति, इतरेतराश्रयं च न कल्पते, तदप्ययुक्तम्-वृद्धव्यवहारादेव शब्दार्थसंबन्धावगमाद् एकत्वादिव्यवहारवदलिङ्गासंख्यत्वमप्यव्ययार्थस्यावगम्यते, तथाहि-इदं तावदयं प्रष्टव्यः-'यद्यपि तावद् वैयाकरणा विभक्तिलोपमारभमाणा अविभक्तिकान् शब्दान् प्रयुञ्जते, ये त्वेते वैयाकरणेभ्योऽन्ये मनुष्याः कथं तेऽविभक्तिकान् शब्दान् प्रयुञ्जते' इति?, (नन्ववैयाकरणैः संख्याया अज्ञानादेव तद्वाचकविभक्तिर्न प्रयुज्यत इत्यत आह-) अभिज्ञाश्च पुनलौकिका एकत्वादीनाम् (अर्थानाम्)। अतश्चाभिज्ञाः-अन्येन हि वस्नेन (मूल्येन) एकं गां क्रीणाति, अन्येन द्वौ, अन्येन त्रीन्। अभिज्ञाश्च न च प्रयुञ्जते, तदेतदेवं संदृश्यताम्-अर्थरूपमेवैतदेवंजातीयकं येनात्र विभक्तिर्न भवतीति, विभक्त्यर्थ-क्रियाप्रधानत्वादव्ययानामिति। तथा तद्धिता अपि केचिद् विभक्त्यर्थप्रधानाः 'तत्र, यत्र' इत्यादयः, केचित् क्रियाप्रधानाः 'नाना, विना' इत्यादयः, “वि-नभ्यां नानाजी०" (पा० ५.२.२७) इति परवचनात्। शब्दशक्तिस्वाभाव्याञ्च एकस्मिन्नेवार्थे विधीय-मानयोः “टस्तुल्यदिशि" (६.३.२१०) "तसिः" (६.३.२११) इत्यण् तस्योभिन्नधर्मत्वम्। तत्र पैलुमूलमिति द्रव्यं (पीलुमूलसमान-दिस्थितमिति हि तत्र बोधः) प्राधान्येनाभिधीयते, पीलुमूलत इति तु द्रव्योपसर्जनस्तृतीयार्थ इति तस्य साधनप्रधानता (द्रव्योपसर्जन इति-तसिप्रत्ययाभिधेयद्रव्योपसर्जनः प्रकृत्यभिधेयस्तृतीयार्थ इत्यर्थः, तृतीयार्थश्च तत्र साहित्यम्, पीलुमूलेनैकदिक् पीलुमूलतः, एकदिक्स्थपीलुमूलसाहित्यमित्यर्थः। अन्ये तु-पीलुमूलेन समानदिशीत्यर्थकमधिकरणशक्तिप्रधानं पीलुमूलत इत्याहुः, इति नागेशः)। न चैतयोरर्थयोलिङ्ग-संख्यायोगोऽस्ति, तदभावे विभक्त्यभावादितरेतराश्रयाभाव(वः) स्यात्, एतदेवं यद्यव्ययानां द्वैविध्यमेव स्यात्, तथाहि-'किञ्चिदव्ययं क्रियाप्रधानम्, किञ्चित् साधनप्रधानम् ; अन्यत् तु नापि क्रियाप्रधानम्, नापि साधनप्रधानम्, यथा स्वः पश्य(श्ये)ति।' 'लोहितगङ्गं देशः' इत्यव्ययीभावस्याप्यव्ययत्वं प्रतियन्ति केचन इति। यदाह श्रीशेषाहि:-“स्वरादीनां पुनः सत्त्व-वचनानां चाव्ययसंज्ञा" इति, तस्माद् यथान्यासमेवास्तु “स्वरादयोऽव्ययम्” इति। ननु भवत्वेवं तथाऽपि संज्ञाविधौ तदन्तविधि-प्रतिषेधस्य ज्ञापितत्वाद् *नामग्रहणे न तदन्तविधिः * इति प्रतिषेधाञ्च कथं तदन्तस्य 'परमोच्चैः' इत्यादौ संज्ञेत्याह-अन्वर्थाश्रयणे चेति, अयमर्थः-यदन्वर्थसंज्ञाकरणाद् द्वितीयमुपस्थापितमव्ययमिति, तद्विशेष्यत्वेन विज्ञायते, तस्य स्वरादिविशेषणत्वेन, ततश्च “विशेषणमन्तः" (७.४.११३) इति न्यायात् तदन्तविज्ञानात् केवलस्य व्यपदेशिवद्भावेन 'परमोच्चैः' इत्यादावपि संज्ञा विज्ञायत इत्यर्थः। ननु स्वरादौ किञ्चिच्छक्तिप्रधानं किञ्चित् क्रियाप्रधानम्, तथाहि-उच्चैःप्रभृतीनां सप्तम्यर्थवृत्तेवीभक्त्यर्थप्रधानता, हिरुक्-पृथक्प्रभृतीनां क्रियाविशेषणत्वात् क्रियाऽर्थप्रधानता, उपपन्नश्च क्रियापदमन्तरेणापि क्रियापदाक्षेपात् 'पृथग् देवदत्तः' इत्यादि प्रयोगः । शक्ति(क्ते:)क्रियायाश्चासत्त्वरूपत्वात् स्वरादीनां चादिष्वेव पाठो न्याय्यः, नैवम्-चादीनामसत्त्ववचनानामव्ययसंज्ञाः स्वरादीनां सत्त्व-वचनानामसत्त्ववचनानां च, तथाहि-स्वस्ति वाचयति, स्वः पश्यतीति(श्येति) क्रियासंबन्धेऽनेकशक्तिदर्शनात् सत्त्ववाचित्वमवसीयते। किञ्च यदि चादिष्वेव स्वरादीनां पाठः स्यात् ततश्च “चादिः स्वरोऽनाङ्” (१.२.३६) इत्येषामपि सन्धिप्रतिषेधः स्यात्। स्वरिति-सुपूर्वादतः “सोरत्तै क् च" (उणा० ९४६) इत्यरि धातो कि च, स्वरतेर्वा विचि गुणे च स्वर् स्वर्गः। “अम गतौ" 'षन भक्तौ" "पृश् पवने" एभ्यः “पू-सन्यमिभ्यः पुन-सनुतान्ताश्च" (उणा० ९४७) इत्यरि 'अन्त-सनुत-पुन' आदेशे च अन्तर्, सनुतर् मध्य-कालवाची (अन्तर्मध्ये, सनुतः कालवाची), पुनर-भूयोऽर्थे। “प्रादतेरर्" (उणा० ९४५) इति (प्रपूर्वाद्) अतेररि प्रातर् प्रभाते। “षोंच् अन्तकर्मणि" अत: “स्यतेर्णित्" (उणा० ९३६) इत्यमि “आत ऐः कृञौ" (४.३.५३) इत्यत्वे आयादेशे च सायम् दिनावसानम्। “न(ण)शौच् अदर्शने" इत्यतः “नशि-नूभ्यां नक्त-नूनौ च” (उणा० ९३५) इत्यमि नक्तादेशे च नक्तम् रात्रौ। बहुलवचनादस्यतेस्तमि अस्तम् नाशे, यथा-अस्तं गतः सविता। दिव्यतेः “दिवि-पुरि-वृषिभ्यः कित्" (उणा० ५९९) इत्याप्रत्यये दिवा अहनि। “दुषंच् वैकृत्ये" अत: “सनि-क्षमि-दुषेः” (उणा० ६०९) इत्याप्रत्यये गुणे च दोषा रात्रौ पर्युषिते च। “ओहांक् त्यागे" अतः “पा-हाक्भ्यां पयह्यौ च" (उणा० ९५३) इत्यसि ह्यादेशे च ह्यस् अनन्तरातीतदिने। “श्वसक् प्राणने" बाहुलकात्
Loading... Page Navigation 1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484