Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
“उपादायापि ये हेयास्तान् योगान् प्रचक्षते" (तानुपायान् प्रचक्षते ) इति हि तल्लक्षणम् । यदि वा एकशेषस्य निर्देशाद् लोपस्य सिद्धिः, तथाहि-एत्यपगच्छति कार्यं विधायाभावं प्राप्नोतीति इत्, ततोऽयमर्थः योऽप्रयोगी स इत्संज्ञो भवति, स चापगच्छतीति लोपस्यापि सिद्धिः, अत एव वृत्तावुक्तम् - एत्यपगच्छतीति । अथवा, अयनमपगमनमभावः, स च भावोपाधित्वादित्संज्ञकस्यैव (दर्शनाभावरूपो लोपः, दर्शनस्य च सविषयत्वात् शब्दशास्त्रत्वात् शब्द एव विषयः । किञ्च - 'भावविरोधी' इत्यभावपदस्यार्थः, एवं भावोपाधिरेव स भावप्रतियोगिक एव स इति भावः) । प्रथमानिर्देशाच्च सर्वस्यैव नाऽन्तस्येति “त्रिमिदाच् स्नेहने" इत्यादीनामप्यभावः । (येऽनेकवर्णा इत्संज्ञकास्तेषां लोपः सर्वादेशो भवतीति ज्यादादीनामप्यभावः) । तन्त्रेण चोभयस्वीकारः, यदेकमावृत्तिभेदमन्तरेण नैकस्योपकारं करोति प्रदीप इव सुप्रज्वलितश्छात्राणां तत् तन्त्रम् ; इह तु प्रयत्नविशेषस्तन्त्रशब्देन विवक्षितः, एतेन तन्त्रेण द्वितीयमिहेद्ग्रहणमुपात्तं वेदितव्यम्, यथा- 'श्वेतो धावति' इत्येकेनैवं प्रयत्नेन द्वे वाक्ये उच्चारिते, एवमिहाप्येकप्रयत्नेन द्वाविच्छब्दावुपात्ताविति । अथवा यो यस्यानवयवः स तस्येत्संज्ञः, स चाप्रयोगी भवतीत्युभयसिद्धिः । न च सूत्रे भेदः, एवं हि वक्ष्यामि-'अप्रयोगीदनन्तः' ( १.१.३७) ततः “पञ्चम्याः प्रत्ययः " (१.१.३८) इति, अत्र चानन्त इति वर्तते, तत्र चायमर्थः - अम्यते आश्रीयतेऽसौ धर्मिणेत्यन्तोऽवयवः, तत्प्रतिषेधेन अनवयवः अनेकान्ता अनुबन्धाः इत्युक्तत्वात्; संबन्धिशब्दाविमौ - अवयवोऽनवयवश्च ततोऽन्यैः संबन्धिशब्देस्तुल्यमेतद्, यथा संबन्धिशब्दाः - 'मातरि वर्तितव्यम्', 'पितरि शुश्रूषितव्यम्' इति, न चोच्यते 'स्वस्यां मातरि', ‘स्वस्मिन् पितरि' इति, संबन्धिशब्दत्वाद् गम्यते- 'या यस्य माता', 'यश्च यस्य पिता' इति, एवमिहापि यं प्रति योऽनवयवस्तं प्रति स इत्संज्ञ इति ‘यस्य तस्य' इति लाभ इत्यनवयवत्वादेव तस्याभावः सिद्धः । यद्येवमितो लोपे णव् - क्त्वा - क्त- क्तवतुषु लोपाप्रसङ्गः; अहं पपच, देवित्वा, शयितः, शयितवान् ; प्रतिषिध्यते ह्यत्रेत्संज्ञा, “णिद् वाऽन्त्यो णव्" (४.३.५८) इति (अन्त्यो णव्) द् िवा भवति, “क्त्वा" (४.३.२९) (इति) सेट् (क्त्वा) न किद् वद् भवति, "न डी- शीङ् ०" (४.३.२७) इत्यादिना क्तौ सेटौ कितौ न भवतः, इत्संज्ञाप्रतिबद्धश्च लोप इति उच्यते-नैषामित्संज्ञा प्रतिषिध्यते, अपि तु तत्प्रतिबद्धं कार्यम्, अन्त्यो णव् णिद्ग्रहणेन (वा) न गृह्यते, क्त्वा-क्त-क्तवतवः किद्ग्रहणेन न गृह्यन्ते । अथवा, एकत्वान्निर्द्देशस्यैतदेव प्रयोजनम् - यस्येत्संज्ञा तस्य लोपो भवति सम्प्रति इत्त्वाभावेऽपि, अन्यथा सू(तु) भिन्नमेव सूत्रं कुर्यात् । न च वक्तव्यम् - यथा कश्चिद् वक्ति घटोऽस्तीति पुनश्च नास्तीति तथाऽनुबन्धानामुच्चारणाद् भावानुज्ञानं लोपाभ्यनुज्ञानाच्चाऽभावानुज्ञेति भावाऽभावयोर्विरोधादप्रामाण्यप्रसङ्गः, यतो न ज्ञायते केनाभिप्रायेण (प्रसजति केन) निवृत्तिं करोतीति; भावो हि कार्यार्थः, कार्यं करिष्यामीत्यनुबन्ध आसज्यते, अनन्यार्था च लोपाभ्यनुज्ञा, कार्यादन्यन्मा भूदिति लोपोऽभ्यनुज्ञायते इति । तत्र यथोत्सर्गापवादन्यायेनाऽणं को बाधते, एवं कार्ये चरितार्थमुच्चारणात् प्राप्तं भावमनन्यार्थं(था) लोपाभ्यनुज्ञा बाधत इति भिन्नविषयत्वान्न विरोधः, अत आह— अस्य प्रयोगाभावः सिद्ध इति । उपदेशफलमाहउपदेशस्त्वित्यादि-निगदसिद्धम् । “एधि वृद्धौ” इकारः “इङितः कर्त्तरि" (३.३.२२) इत्यात्मनेपदार्थः, तेप्रत्यये शवि च एधते । "शीङ्क् स्वप्ने” (ङकार आत्मनेपदार्थः । ते प्रत्यये) "शीङ ए: शिति" (४.३.१०४) इत्येकारे शेते । "यर्जी देवपूजा-सङ्गतिकरण-दानेषु” ईकारः “ईगितः " (३.३.९५) इति फलवत्यात्मनेपदार्थः, यजते, यजति । “चिंग्ट् चयने" (गकारः फलवत्यात्मनेपदार्थः) "स्वादेः श्रुः” (३.४.७५) इति श्रुविकरणात् तस्य च तिवि “उश्नोः" (४.३.२) इति गुणे चिनुते, चिनोति । ("कण्डूग् गात्रविघर्षणे” अतः) "धातोः कण्ड्वादेर्यक्" (३.४.८) इति यकि शवि " लुगस्यादेत्यपदे" (२.१.११३) इत्यकारलोपे च कण्डूयते, कण्डूयति। “टुदुंट् उपतापे” दवनम् “ट्वितोऽथुः” (५.३.८३) इति अथौ दवथुः । 'भू सत्तायाम्" तिवि प्रत्ययेऽस्य शित्त्वाच्छवि तस्य च वित्त्वात् “शिदवित्”" (४.३.२०) इति ङित्त्वाभावात् "नामिनोः०" (४.३.१) (इति) गुणे भवति । चक्षिकः - "चक्षो वाचि क्शांग् ख्यांग्” (४.४.४) इति ख्याऽऽदेशे तस्य च गित्त्वाद् “ईगित:" (३.३.९५) इति फलवत्यात्मनेपदे (व्याख्यातासे) व्याख्यातासि। “पां पाने” थवि “स्कसृ-वृ-भृ-स्तु-द्रु-श्रु-स्रोर्व्यञ्जनादेः परोक्षायाः " (४.४.८१) इति इटि द्वित्वे पूर्वस्य ह्रस्वत्वे इट् द्वित्वाद् (इटष्टित्वात्) "इडेत्पुसि चातो०" (४.३.९४) इत्याकारलोपे पपिथेति । ननु यस्यानुबन्ध आसज्यते तस्यासावयव उत उपलक्षणम् ?,
1
૪૧૬
Loading... Page Navigation 1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484