Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट-२
૪૧૫ स इहाऽऽश्रीयते। नन्वेतदपि कुतो लभ्यते? लभ्यते अत एव, तथाहि-युज्यते संबध्यत इति योगः, प्रकृष्टो योगः संबन्धः प्रयोगः, तस्यैव ना निषेधः क्रियते, न सर्वथा; *सविशेषेणौ हि विधि-निषेधौ विशेषणेन संबध्येते * 'लोहितोष्णीषा ऋत्विजः प्रचरन्तु' इतिवत् ; एवमिहापि यस्य शास्त्रोच्चारणे संबन्धोऽस्ति, लौकिकप्रयोगे तु संबन्धाभावस्तस्य निषेधः, न तु यस्य सर्वथा संबन्धाभावः, स च सामर्थ्याच्छास्त्रे उपदिश्यमान एव विज्ञायते इत्याह-इह शास्त्रे उपदिश्यमान इत्यादि । वर्णस्तत्समुदायो वेति-विशेषानुपादानादुभयस्याप्रयोगिणः (ग्रहणमित्यर्थः)। शास्त्रे सूत्रपाठेऽखिलपाठे च धातु-नाम-प्रत्यया-ऽऽ-गमाऽऽदेशोपदेशेषूपदिश्यमानः। लौकिक इति-लोकस्य ज्ञातो लौकिकस्तस्मिन्, प्रयुक्तिः प्रयोगः, शब्दस्य प्रयोगः शब्दप्रयोगः, नाट्यादिप्रयोगश्च व्यवच्छेद्यस्तत्र, यो न दृश्यते इति। ननु कथमदर्शनम् ? दृशो ह्यर्थो यः (ननु कथमदर्शनं नोऽर्थः? यः) सत्स्वन्येषु दर्शनप्रत्ययेषु न दृश्यते स नास्तीति निश्चीयते, अत्र तु कथं न दृश्यत इत्युक्तमित्याह-एत्यपगच्छतीति। ननु प्रमाणमन्तरेण वचनमात्रेणापगमाभावादपगमे यतितव्यमित्यत आह-अप्रयोगित्वेत्यादि। अयं भावः-अप्रयोगित्वानुवादेनेत्संज्ञाविधानाद्, अनुवादाञ्च विध्यवसायात् तल्लोपसिद्धिः, लोपाभावे हि तत्प्रयोगादप्रयोगित्वाभावात् संज्ञिन एवाभावादित्संज्ञाया अभावः। अथवा यस्य कादाचित्कः प्रयोगः सोऽप्रयोगी, सर्वथा प्रयोगाभावे धर्मिण एवाभावात् कस्य संज्ञा स्यात्?, तत्र चातिप्रसङ्गः सर्वस्य कादाचित्कप्रयोगात्, 'वृक्ष, खट्वाँ' इत्यादावनुनासिकस्यापि इत्संज्ञाप्रसङ्गः। न च इत्-कार्याभावादित्संज्ञा न भविष्यतीति वक्तुमुचितम्, तदनुवादेन विधीयमानस्य लोपस्यैव कार्यत्वात् ; नैवम्-अकार्यत्वाल्लोपस्य, इह हि शब्दस्य कार्यार्थो वा भवति प्रयोगः श्रवणार्थो वा, कार्यं चेह नास्ति, अकार्ये सति यदि श्रवणमपि न स्यात् प्रयोगोऽनर्थक: स्याद्। इदमस्तीत्कार्यम्-इह यदा *अनेकान्ता अनुबन्धाः* तदाऽनन्तरमित्संज्ञक: कार्यस्य विशेषको भवतीति धातोरादित्त्वादिनिषेधप्रसङ्गः। तर्हि धात्वादिपाठकाल एव यस्य प्रयोगोऽन्यदा त्वप्रयोगस्तस्येत्संज्ञेति विधास्यामः, सत्यम्-सिध्यति, सूत्रं तु भिद्यते, तर्हि यथान्यासमेवाऽस्तु। ननु चोक्तमित्संज्ञायां सर्वप्रसंगोऽविशेषात्, नैष दोषःप्रयुज्यतेऽनेनेति प्रयोगः शास्त्रम्, करणसाधनः, न सिध्यति, अनवकाशत्वादनटा भाव्यम्। न ब्रूमः “भावाकोः" (५.३.१८) इति, किं तर्हि ? "व्यञ्जनाद् घञ्" (५.३.१३२)। ननु नाम्नीति वर्त्तते, न चेदं नाम, बहुलवचनादनाम्न्यपि भविष्यति, बाहुलकानाम्नि भवति, क्वचिदनाम्न्यपि; न-प्रत्ययस्य विधेयतया प्राधान्याद् बहुलग्रहणं प्रत्ययेनैव संबध्यते, न तु गुणेन संज्ञयेति बहुलग्रहणात् संज्ञायामेव स्याद् वा नवा; *नापाधेरुपाधिर्भवति, विशेषणस्य वा विशेषणम् * इति; उपाधि-विशेषणयोश्च वाच्यत्वा-ऽवाच्यत्वाभ्यां विशेषः, तथाहि-दृतिहरिरिति प्रत्ययेन कर्ता पशुरभिधीयते इति पशुरुपाधिः। गार्गिकया श्लाघत इति श्लाघाऽका नाभिधीयत इति विशेषणमुच्यते। यदि *उपाधिरुपाधेर्न भवति, विशेषणस्य वा विशेषणम् * इति ततः “कल्याण्यादेरिन् चान्तस्य" (६.१.७७) "कुलटाया वा" (६.१.७८) इति निर्देशो न प्राप्नोति, तत्र हि प्रत्ययस्य विधेयतया प्राधान्यात् तादर्थ्येन प्रकृतेर्गुणत्वात् तदादेशस्येनोऽपि गुणत्वादुपाधित्वादिति, नैवम्-इन एवात्र प्राधान्यमपूर्वोपदेशरूपेण विधीयमानत्वाद् ; एयणस्तु “ड्याप्त्यूङः" (६.१.७०) इति सिद्धस्य तदनुवादेन विधानादप्राधान्यमिति दोषाभावः । इह तर्हि “चर्मि-वर्मि-गारेट-कार्कट्य-काक-लङ्का-वाकिनाञ्च कश्चाऽन्तोऽन्त्यस्वराद्" (६.१.११२) इति न प्राप्नोति, नैवम्-अत्रापि क एव प्रधानं वाक्यभेदेन तस्यैव विधानात्, एवं न चेदिदमनाश्रितं भवति
*नोपाधेरुपाधिर्भवति, विशेषणस्य वा विशेषणम् इति, तस्माद् गुणप्रधानसंनिधौ यत्र प्रधानमर्थि भवति विशेषणेन तत्र तस्यैव विशेषणं न्याय्यं न तु गुणस्येति घञ् (न) प्राप्नोति, एवं तर्हि बहु(ल)वचनात् “करणाधारे" (५.३.१२९) भविष्यति ('क्वचिदन्यदेव' इति बहुलभेदमाश्रित्य अनट्प्रस्तावेऽपि घञ् भवतीति भावः)। प्रयुज्यते कार्यमनेनेति प्रयोगः शास्त्रम्, अल्पार्थे च नञ्, अल्पत्वं च शास्त्र एव यः पठ्यते, लौकिकप्रयोगे तु न संबध्यते, तत् कार्यं दृष्ट्वाऽनुमीयत एव केवलम्। ननु कथमस्याभावः? कृतकार्यत्वादिति ब्रूमः, कार्यार्थं ह्यसौ पठ्यते, तस्य च निष्पन्नत्वाद्, उपायस्य चोपेयसिद्धौ परित्यागात्, जिह्वामूलीयोपध्मानीयादिषु ककारादिवत्,
Loading... Page Navigation 1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484