Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
૪૧૦
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન शेते, उपपीडितः। मन्त्रक्रियायाम्-उपनयते, उपनयनम्। व्याप्ती-उपकीर्णं सर्वतः । दोषाऽऽख्याने-उपघातः। युक्तौ-लवणोपसृष्टम्, देवोपसष्टम। संज्ञायाम-उपधा, उपसर्गः । पूर्वकर्मणि-उपक्रयः, उपकारः। पूजायाम्-उपतिष्ठते देवम्, उपस्थानम्, उपचारः। दाने --उपहरत्यर्थम्, बलिमुपहरेत्। सामीप्ये-उपकुम्भम्, उपमणिकम्। अधिके-उपखा- द्रोणः । हीने-उपार्जुनं योद्धारः। लिप्सायाम् -उपयाचते, उपसादितोऽर्थः।
___ अधि-अधिकारा-ऽधिष्ठान-पाठोपर्यथैश्वर्य-बाधना-ऽऽधिक्य-स्मरण-सहयोग-स्ववशतासु। अधिकारे-अधिकारो राज्ञः, अधिकृतो ग्रामे। अधिष्ठाने-मय्यधिष्ठितम्, अध्यात्म कथा वर्तते। पाठे-अधीतं व्याकरणम्। उपर्यथे-अधिरोहति, अधिक्रान्तम्। ऐश्वर्य-अधिपतिर्देशस्य, अधि श्रेणिके मगधाः। बाधने-अधिकुरुते शत्रून्। आधिक्ये-अधि खार्यां द्रोणः। स्मरणे-मातुरध्येति, पितुरध्येति। सहयोगे-अधिवसति। स्ववशतायाम्-आत्माधीनः ।
अपि-पदार्था-ऽनुवृत्त्यपेक्षा-समुच्चया-ऽन्ववसर्ग-गर्हा-ऽऽशी:-संभावन-भूषण-संवरण-प्रश्ना-ऽवमर्शेषु। पदार्थे-सर्पिषोऽपि स्यात्, सर्पिषो मात्रापि स्यादित्यर्थः । अनुवृत्तौ-अपि मा योजय। अपेक्षायाम्-अयमपि विद्वान्। समुच्चये-अपि सिञ्च, अपि स्तुहि। अन्ववसर्गे-भवानपि च्छत्रं गृहातु। गर्हायाम्-अपि तत्रभवान् सावद्यं सेवते। आशिषि-अपि मे स्वस्ति पुत्राय, अपि शिवं गोभ्यः। संभावने-अपि पर्वतं शिरसा भिन्द्यात्। भूषणे-अपि नाति हारम्। संवरणे-अपिहितं द्वारम्। प्रश्ने-अपि कुशलम्?, अपि गच्छामि?। अवमर्श-अपि भज्येयं न नमेयम्, अपि काकः श्येनायते।
सु-पूजा-भृशार्था-ऽनुमति-समृद्धि-दृढाऽऽख्या-ऽकृच्छ्रेषु। पूजायाम-पूजितो राजा-सुराजा, सुगौः। भृशार्थे-सुषुप्तम्, सुषिक्तम्। अनुमतौ-सुकृतम्, सूक्तम्, सुदत्तम्। समृद्धौ-समृद्धो देशः, सुमगधं वर्तते, सुमद्रं वर्तते। दृढाख्यायाम्-सुबद्धम्, सुकृतम्। अकृच्छ्रे-सुकरः कटो भवता।
उत्-प्राबल्य-संभव-लाभोर्ध्वकर्म-प्रकाशा-ऽस्वस्थ-मोक्ष-दृश्य-समृद्ध्यत्ययाऽ-न्याय-प्राधान्य-शक्त्यवरपर-दिग्योग -निर्देशेषु । प्राबल्ये-उद्बला मूषिका, उद्बलं याति। संभवे-उद्गतो दर्पो नीचस्य। लाभे-उत्पन्नं द्रव्यम्, उदपादि भैक्षम्। उर्ध्वकर्मणिआसनादुत्तिष्ठति। प्रकाशे-प्रकाशं चरति-उच्चरति, उद्भवति। अस्वस्थे-उत्सुकः, उञ्चित्तः, उन्मत्तः। मोक्षे-उत्सृष्टः। दृश्येउत्सवः, उद्यानम्। समृद्धौ-उत्थितं कुटुम्बम्। अत्यये-अतीतमेघं नभ:-उन्मेघम्। अन्याये-उत्कुरुते कन्याम्, उत्कुरुते परदारान्। प्राधान्ये-उत्कृष्टोऽश्वः, उत्तमं कुलम्। शक्तौ-उत्सहते गन्तुम्। अवरपरे-उत्तरः। दिग्योगे-उदीची दिक् । निर्देशे-उद्दिशति, उद्देशः।
अति-पूजा-भृशार्था-ऽनुमत्यतिक्रमण-समृद्धि-भूताभावा-ऽवज्ञान-हीनार्थेषु । पूजायाम्-पूजितो राजा-अतिराजा, अतिगौः । भृशार्थे-अतिकृतम्, अतीसारः, अतिवृष्टिः। अनुमतौ-अतिचिन्तितम्। अतिक्रमणे-अतिक्रान्तोऽन्यान् रथानतिरथः, अतिरि कुलम्। समृद्धौ-समृद्धो देश:-अतिदेशः। भूताभावे-अतीतमेघं नभः। अवज्ञाने-अतिच्छिनत्ति, अतिहूतं धान्यम्। हीनार्थ-हीनं वाहयति-अतिवाहयति।
अभि-आभिमुख्य-संनिकृष्ट-वशीकरणोर्ध्वकर्म-पूजा-कुल-सान्त्व-व्याप्तीच्छा-दोषोल्वण-रूप-वचन-लक्ष्य-वीप्सा-नवप्रणयेषु। आभिमुख्ये-अभितः। वशीकरणे-अभिचरति मन्त्रैर्माणवकः कन्याम्। उर्ध्वकर्मणि-अभिरोहति वृक्षम्। पूजायाम्अभिवादये। कुले-अभिजातो माणवकः। सान्त्वे-अभिमन्यते कन्याम्। व्याप्तौ-अभिकीर्णाः पांशुभिः। इच्छायाम्-अभिलषति मैथुनम्। दोषोल्वणे-अभिस्यन्दः। रूपे-अभिरूपो माणवकः। वचने-अभिधेयः साधुः। लक्ष्ये-अभिविध्यति। वीप्सायाम्-वृक्षं वृक्षमभि सिञ्चति। नवे-अभिनवं माल्यम्। प्रणये-अभिमन्त्रितोऽग्निः ।।३१।।
ल.न्यास- चादय इत्यादि। अनुकार्यादाविति-आदिशब्दादत्युच्चैसावित्यत्र वाचकस्यातिशब्दस्य, चिनोतीति 'चः' इत्येवंक्रियाप्रधानस्य च चशब्दस्य नाव्ययसंज्ञेति ।।३१।।
Loading... Page Navigation 1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484