Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट - २
૪૦૧
" अतः कमि वमि० " ( उणा० ६१८) इत्यत्र बहुवचनाद् णिति इकारे उपान्त्यवृद्धौ साचि तिर्यगर्थम् । विपूर्वात् सुवते : क्विपि ‘उपसर्गात् सुग्-सुव०” (२.३.३९) इति षत्वे विषूः, तत्पूर्वादञ्चतेर्बाहुलकादौणादिके क्विपि विष्वक् (विष्वच्) नानात्वम्। अनुपूर्वादञ्चेः पूर्ववत् क्विपि अन्वक् (अन्वच्) पश्चादर्थे । “त्यजं हानौ” “ढुं गतौ” “खुं गतौ " एभ्यः " द्रागादयः " ( उणा० ७८०) इति किकि निपातनाद् यलोप(पाSS ) त्वादौ कृते ताजक् शीघ्रार्थे, द्राक् शैघ्ये, स्राक् एवार्थे । “ऋधूच् वृद्धौ” “प्रथिष् प्रख्याने " इत्याभ्याम् "ऋषि-पृथि-भिषिभ्यः कित्" ( उणा० ८७४ ) इत्यजि निपातनात् कत्वे ऋधक् वियोग- शीघ्रान्वित - सामीप्यलाभेषु, पृथक् वियोगे । दधातेर्द्रागादित्वात् किकि धिक् निन्दार्थे । “हिंट् गति-वृद्ध्योः" "ज्युङ् गतौ" "मनिंच ज्ञाने" एभ्यो द्रागादिनिपातनात् किकि हिरुक् वियोगे, ज्योक् शीघ्र संप्रत्यर्थयोः, मनाक् ईषदप्राप्तयोः । “ईषि गत्यादौ” अतः "संश्चद्वेहत्साक्षादादयः " ( उणा० ८८२) इति निपातनात् कति ईषत् अल्पे । "जुषैति प्रीति सेवनयोः " अतः " सोरेतेरम्" ( उणा० ९३४ ) इति बाहुलकादमि जोषम् अस्याप्यो - कारात् प्राग् यागमे ज्योषम्, "तूष तुष्टौ" अतः "तूषेरीम् णोऽन्तश्च ” ( उणा० ९४०) इति ईम् णागमे च तूष्णीम् एते त्रयोऽप्यव्याहरणे। “कमूङ् कान्तौ” अतः पूर्ववदमि कामम् निपूर्वाद् निकामम् प्रपूर्वात् प्रकामम् एते त्रयोऽप्यतिशयार्थे । “ऋक् गतौ” “वृग्ट् वरणे” “पॄ पालनपूरणयोः " एभ्यः पूर्ववदमि गुणे च अरम् शीघ्रे, वरम् मनागिष्टे, परम् केवले । “चिंग्ट् चयने" अस्माद् “ऋज्यजितञ्चि०” (उणा० ३८८) किति रे अत एव निर्देशाद् मागमे च चिरम् दीर्घकाले । आङ्पूर्वाद् “रांक् आदाने” अतः “संश्च
वेहत्साक्षादादयः” (उणा० ८८२) इति निपातनात् कति आलोपाभावे आरात् दूर-समीपयोः । “तृ प्लवन-तरणयोः” अतः “मिथिरञ्जयुषि-तृ-पृ०” (उणा० ९७१) इति किदसि प्रत्यये “ऋतां क्ङितीर् ” ( ४.४.११६) इति इरादेशे च तिरस् अन्तद्धर्यवज्ञा-तिर्यग्भावेषु। मन्यतेः “अस्” (उणा० ९५२) इत्यसि मनस् नियमे । “णमं प्रहृत्वे " पूर्ववदसि नमस् नतौ । भवते: “मिथि - रञ्ज्युषि० " (उणा० ९७१) कित्यसि बाहुलकाद् यागमे च भूयस् पुनरर्थे । प्रपूर्वाद् “इंण्क् गतौ” अतोऽसि प्रायस् बाहुल्ये । प्रपूर्वाद् “वहीं प्रापणे" अतः "मि-वहि-चरि चटिभ्यो वा " ( उणा० ७२६) इति णित्युकारे उपान्त्यवृद्धौ प्रबाहु ऊर्ध्वार्थे । प्रबाहुशब्दस्यैव गणपाठात् कान्तत्वं प्रबाहुक् अध्वर्यौ । प्रबाहुपूर्वात् कंमेः “गमि-जमि क्षमि कमि-शमि समिभ्यो डित्" (उणा० ९३७) इत्यमि डित्यन्त्यस्वरादिलोपे प्रबाहुकम् (प्रीतिबन्धे) । "ऋक् गतौ” इत्यस्य "शिक्यास्याढ्य० " ( उणा० ९६४) इति निपातनाद् ये वृद्धौ च आर्य प्रीतिसंबोधने। “हल विलेखने" अतो बाहुलकात् " सोरेतेरम्" ( उणा० ९३४) इत्यमि हलम् प्रतिषेध-विषादयोः, समस्तमित्येके। (सुपूर्वात् “इंण्क् गतौ" इत्यतः) "सोरेतेरम्" ( उणा० ९३४) इत्यमि स्वयम् आत्मनोऽर्थे । “अली भूषणादौ" बाहुलकादमि अलम् भूषणपर्याप्त-वारणेषु । “कैं शब्दे” अतः “पृ-का- हृषि-धृषि०" (उणा० ७२९) इति कित्युकारे कु पापार्थे । बलं वातीति “संश्चद्वेहत्साक्षादादयः " ( उणा० ८८२) इति निपातनात् कति प्रत्यये “इडेत्पुसि चातो लुक् " (४.३.९४) इति आलुकि बलवत् निर्भरे। अतिपूर्वाद् वातेः " अ: " ( उणा० २) इत्यप्रत्यये बाहुलकाद् दीर्घत्वे आकारलोपे च अतीव अतिशये । सु-दुर्थ्यां तिष्ठतेः “दुःस्वपवनिभ्यः स्थः " ( उणा० ७३२) इति कित्युप्रत्यये सुष्ठु, दुष्ठु प्रशंसा - निन्दयोः । “ऋक् गतौ” अतः “शी-री-भूदू-मू-घृ-पा-धाग्-चित्यर्त्यञ्जि-पुसि मुसि- वुसि - विसि-रमि-धुर्वि - पूर्विभ्यः कित्" ( उणा० २०१ ) इति तप्रत्यये बाहुलकादेत्वे ऋ वियोगे । संपूर्वात् “पदिंच् गतौ” अतः “पदि पठि० " ( उणा० ६०७ ) इति इप्रत्यये गणपाठात् समो मलोपे सपदि द्रुते । समीक्ष्यते इति “संश्चद्वेहत्साक्षादादयः” (उणा० ८८२) इति कति साक्षादेशे साक्षात् प्रत्यक्षतुल्ययोः । “षन भक्तौ" अतः "गृ-पृ-दुर्वि-धुर्विभ्यः क्विप्" (उणा० ९४३) इति बहुवचनात् क्विपि बाहुलकाद् दीर्घत्वाभावे सन् परित्राणे । प्रपूर्वाच्छमेः पूर्ववत् क्विपि उपान्त्यदीर्घत्वे गणपाठान्मकारस्य नकारे प्रशान् चिरन्तने । “षन भक्तौ " अतः "संश्चद्वेहत्साक्षादादयः " ( उणा० ८८२) इति कति प्रत्यये निपातनात् प्रत्ययाऽकारस्याऽऽकारे सनात् हिंसायाम् । अस्यैव कति सनत्, “समिण् निषिभ्यामाः " ( उणा० ५९८) इति बाहुलकादाप्रत्यये सना(च) नित्ये । न आनयति तादात्म्यमिति डित्याप्रत्यये नखादित्वाद् नाना पृथग्भावे । विनयति निषेधति विधिमिति डित्याप्रत्यये विना योगप्रतिषेधे । “क्षमौषि सहने " अतः “सनि-क्षमि-दुषेः " ( उणा० ६०४ ) इत्याप्रत्यये क्षमा सहने । “शुभि दीप्तौ "
Loading... Page Navigation 1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484