Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
३८०
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું
अधातुविभक्तिवाक्यमर्थवन्नाम । १ । १ । २७ ।।
बृ० न्यास - अधात्वित्यादि - "डुधांग्क् ( धारणे च ) " दधाति क्रियार्थत्वमिति "कृ-सि- कम्यमि० " ( उणा० ७७३) इति तुनि धातुः । उच्यते - विशिष्टोऽर्थोऽनेनेति करणे घ्यणि "क्तेऽनिटश्चजो: कगौ घिति" (४.१.१११) इति ककारे वाक्यम्, द्वन्द्वगर्भो नञ्तत्पुरुषः। “अर्थणि उपयाचने" चुरादिणिचि अर्थ्यते इति "युवर्ण० " (५.३.२८) इत्यलि अर्थः, सोऽस्यास्तीति मतौ वत्वे अर्थवत्। अर्थशब्दोऽनेकार्थः, अस्ति प्रयोजनवचनः - केनार्थेन आगतोऽसि ? केन प्रयोजनेनेति गम्यते । अस्ति निवृत्तिवचन:मशकार्थो धूम इति, मशकनिवृत्तिर्गम्यते । अस्ति धनवचनः - अर्थवानयम्, धनवानित्यर्थः । अस्त्यभिधेयवचन:-अयमस्य वचनस्यार्थ इति, इदमस्याभिधेयमिति गम्यते । अत्राभिधेयवचनस्यार्थशब्दस्य ग्रहणम्, तस्यैव व्यापकत्वात् तद्ग्रहणे तेषामपि ग्रहणात्, अन्येषां च विपर्ययात्, सति व्याप्त्यर्थे (व्याप्यर्थे) अन्यार्थग्रहणे प्रमाणाऽभावाद् इत्याह- अर्थोऽभिधेय इति । स चाभिधेयलक्षणोऽथ द्विविधः - अन्तरङ्गो बहिरङ्गश्च । अन्तरङ्गो बुद्धिस्वरूपात्मकः, तद्विषयो बहिरङ्गोऽर्थः, स उभयोऽपीहाऽऽ श्रीयते; विवक्षातश्च गुण
प्रधानभावः ।
ननु नित्यत्वादन्तरङ्ग एवार्थशब्दः प्रयुज्यते, नित्यो हि शब्दस्य संबन्धादारभ्य बुद्ध्यर्थः यदसन्निहितेऽपि विषये बुद्धिः शब्देन जन्यते-गौर्जायते, गौर्मृत इति; तथा विपरीतेऽपि वस्तुन्यहेयत्वादुत्पद्यते, यथा- गौर्वाहीक इति । असाधारणत्वाच्च बुद्धिरेवार्थः, साधारणो हि विषयः सर्वपर्यायशब्दानाम् इन्द्रः शक्रः पुरन्दर इति, न तथा बुद्ध्यर्थः साधारणः, इतश्च बुद्धिरेवार्थ:, कुतः ? व्यापित्वाद्, नह्यभावो विनाशः शशविषाणमित्यादीनां शब्दानां विषयोऽर्थो विद्यते, बुद्ध्यर्थस्तु विद्यत एव सर्वेषाम्, एवं च सर्वा प्रक्रिया बुद्धिविषया उपपद्यत इति। सत्यमेतत्, बुद्धिरप्यर्थस्तदाश्रया च प्रक्रिया सिध्यति, किन्तु बुद्धिरेवार्थो न बहिरङ्ग इति बहिरङ्गार्थनिव नोपपद्यते, असति हि तस्मिन् कथं निरालम्बना बुद्धिरुदेति मिथ्यात्वप्रसङ्गात् ? किञ्च तदभावे सत्यानृतव्यवस्थाऽपि न प्रकल्पते, लोके हि यस्य बहिरङ्गार्थोऽस्ति स सत्य इत्युच्यते, विपरीतस्त्वसत्य इति; अन्तरङ्गार्थनियमे तु बुद्धिस्वरूपाविशेषादयं विकल्पो नोपपद्यते इति। किञ्च, बुद्धेः सम्यक्त्व- मिथ्यात्वे बाह्यार्थसत्त्वासत्त्वापेक्षे, तत्र बहिरङ्गार्थनियमे बुद्ध्यभावात् तदाश्रयो लौकिको व्यवहारः शास्त्रीयश्च न सिध्यतीत्युभयार्थपरिग्रहः । स च बहिरङ्गोऽर्थः स्वार्थादिभेदेन पञ्चधा भिद्यते इत्याह- स्वार्थ इत्यादि । तत्र स्वार्थो विशेषणं स्वरूप-जाति-गुण-संबन्ध - क्रिया- द्रव्याणि । द्रव्यं विशेष्यं जाति-गुण-द्रव्याणि । यथा - (यदा) शब्दरूपेण विशिष्टा जातिरुच्यते तदा शब्दरूपं विशेषणं स्वार्थो भवति, जातिस्तु विशेष्यत्वाद् द्रव्यम् । यदा जात्या विशिष्टो गुणोऽभिधीयते 'पटस्य शुक्लो गुणः' इति तदा जातिर्विशेषणत्वात् स्वार्थः, गुणो विशेष्यत्वाद् द्रव्यम्। यदा तु गुणविशिष्टं पटादि द्रव्यमुच्यते 'शुक्लः पटः ' इति तदा विशेषणभूतो गुणः स्वार्थः, विशेष्यभूतं तु पटादि द्रव्यमिति । यदा पुनर्द्रव्यमपि द्रव्यान्तरस्य विशेषणभूतं भवति 'यष्टीः प्रवेशय', 'कुन्तान् प्रवेशय' इति तदा यष्ट्यादि द्रव्यं विशेषणभावापन्नं स्वार्थः, द्रव्यान्तरं विशेष्यभावापनं पुरुषादि द्रव्यम् । क्वचित् संबन्धोऽपि स्वार्थः, यत्र तन्निमित्तकः प्रत्ययः, यथा 'दण्डी' 'विषाणी' इति । क्वचित् क्रियाऽपि भवति स्वार्थः यत्र तन्निमित्तकः प्रत्ययः, यथा ‘पाचकः' इति। चकारादिना द्योत्यस्यापि समुच्चयादेः समासादिनाऽभिधीयमानत्वादभिधेयत्वमस्तीत्याह- द्योत्यश्चेत्यादि, अभिधेय इति शेषः। “ओव्रस्चौत् छेदने” “सस्य शषौ” (१.३.६१) इति शत्वे "ऋजि - रिषि० " ( उणा० ५६७ ) इति से कित्त्वात् "ग्रह-व्रश्च०" इति (४.१.८४) इति य्वृति "संयोगस्यादौ ०" (२.१.८८) इति सलुकि "यज-सृज०" (२.१.८७) इति चस्य षत्वे “षढोः०” (२.१.६२) कत्वे (सस्य) षत्वे च वृक्षः । प्लुषेः "प्लुषेः प्लष् च” (उणा० ५६६ ) इति से प्लक्षः । “कृष विलेखने" अतः "घृ-वी-ह्वा०" (उणा० १८३ ) इति किति णे कृष्णः । डित्थ- डवित्थावव्युत्पन्नो, वर्णानुपूर्वीज्ञानं च शिष्टप्रयोगात् । एषु नामत्वाद् (“नाम्नः प्रथमैकद्विबहौ" (२.२.३१ ) इति प्रथमा । अहनिति -“हनंक् हिंसागत्योः " ह्यस्तन्या दिवि " अड् धातो० " (४.४. २९) इत्यटि “व्यञ्जनाद् देः सश्च द: " (४.३.७८) इति देर्लुप्, अटो धात्ववयवत्वात् तद्ग्रहणेन ग्रहणाद् धातुरेव; अत्र विशेषविहितत्वाद्
Loading... Page Navigation 1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484