Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
3८८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન साधनव्यापारस्य प्राधान्यं क्रियायास्तदुपलक्षणत्वेन व्यापाराद्; अयमेव कृदाख्यातयोर्भेद इत्याह-त्याद्यन्तं पदमित्यादि। ननु साव्ययं सकारकं सकारकविशेषणं सक्रियाविशेषणं चाख्यातं वाक्यमिति वक्तव्यम्। साव्ययं यथा-उच्चैर्न पठतीति, सकारकम
ओदनं पचतीति, सकारकविशेषणम्-मृदु विशदमोदनं पचति, साव्ययकारकविशेषणम्-देवदत्त ! गामभ्याज शुक्लां दण्डेनेति, सक्रियाविशेषणम्-सुष्ठु पचति। न वक्तव्यम्-सर्वाण्येतानि क्रियाविशेषणानि, किञ्चिद् विशेषणं साक्षाद् भवति, किञ्चित् पारम्पर्येण, तदपि किञ्चित् प्रयुज्यमानं किञ्चिदप्रयुज्यमानम्, सामान्यनिर्देशेन च सर्वस्यापि परिग्रह इत्याह-साक्षादित्यादि-यत् क्रियायाः साधनस्य वा तदतदात्मनोऽतद्रूपादव्यवधानेन व्यवच्छेदकं क्वचित् तत् साक्षाद् विशेषणम्। यत् तद्विशेषणस्य विशेषणं तत् पारम्पर्येण, तदपि तद्विशिष्टेन त्याद्यन्तं विशिष्यत इति तद्विशेषणेऽपि नियोगात् तस्य विशेषणं भवत्येवेति।
__ "धृग् धारणे" दुर्गतौ पतन्तं जन्तुसन्तानं धरति “अर्तीरिस्तु-सु-हु०" (उणा० ३३८) इति मे धर्मः, "रक्ष पालने" पञ्चम्यास्तुवि शवि च रक्षतु, "राधं साधंट संसिद्धौ” “कृ-वा-पा-जि०" (उणा० १) इत्युणि साधुः। “वद व्यक्तायां वाचि" तिवि वदति। तत्र 'धर्मः' इत्यादि साक्षात् समानाधिकरणं विशेषणम्, कर्तुस्तिवादिप्रत्ययेनाभिधानात्। 'वो नः' इति कर्म साक्षाद् व्यधिकरणं विशेषणम्, कर्मणस्तिवादिनाऽनभिधानाद्, इति त्याद्यन्तं वाक्यम्, तत्र पदाद् वस्-नसादिर्भवति, एवमन्यत्रापि। “भुजंप् पालनाभ्यवहारयोः" भोजनाय "क्रियायां क्रियार्थायां तुम्०" (५.३.१३) इति तुमि उपान्त्यगुणे भोक्तुम्, “डुयाग् याञ्चायाम्" वर्तमानायास्तेप्रत्यये शवि च याचते। (शालिनामिति-) “शल गतौ” शलन्ति-आशु वृद्धिं गच्छन्ति “कमि-वमि-जमि-घसिशलि०" (उणा० ६१८) इति णिदिप्रत्यये शालिः, (ओदनमिति-) “उन्दैप् क्लदने" उनत्ति खरविशदरूपेण विक्लदं गच्छति “उन्देनलुक् च" (उणा० २७१) इत्यने नलुकि गुणे च ओदनः, “डुदांग्क् दाने" तिवि “हवः शिति" (४.१.१२) इति द्वित्वे ह्रस्वे ददाति। ओदनस्य साक्षाद् विशेषणस्य विशेषणत्वाच्छालीनामिति पारम्पर्येण विशेषणम्। “लूग्श् छेदने", "पूग्श् पवने" हौ "क्यादेः" (३.४.७९) इति श्राप्रत्यये “प्वादेर्हस्वः" (४.२.१०५) इति ह्रस्वे “एषामीयंजनेऽद:" (४.२.९७) इतीत्वे वाक्यत्वात् 'क्षियाशीः प्रेषे" (७.४.९२) इति प्लुते च लुनीहि३, पुनीहि३ इति। (पृथुकानिति-) “प्रथिष् प्रख्याने" “कञ्चकांशुकनंशुक०" (उणा० ५७) इति निपातनात् पृथुक इति, “खादृ भक्षणे" हौ शवि "अतः प्रत्ययालक्" (४.२.८५) इति हेर्लुकि च खाद। “षचि सेचने" "कृ-सि-कम्यमि-गमि-तनि०" (उणा० ७७३) इति तुनि “चजः कगम्" (२.१.८६) इति कत्वे शसि च सक्तून्, “पां पाने" हो "श्रौति-कृवु-धिवु०" (४.२.१०८) इति पिबादेशे च पिब। अत्र केदारादेविशेषणस्याप्रयुज्यमानत्वेऽपि 'लुनीहि' इत्याद्याख्यातस्य वाक्यत्वात् प्लुतः सिध्यति। "शीङ्क स्वप्ने" शेरतेऽस्मिन् गुणा इति “शुक-शी-मूभ्यः कित्" (उणा० ४६३) इति ले शीलम्, "असूच क्षेपणे" अस्यति क्षिपति दौर्गत्यम् “प्रह्वाऽऽह्वा-यह्वा०" (उणा० ५१४) इति वे अकारलोपे च स्वम्। अत्रास्तीति क्रियापदं न प्रयुज्यते, (परं तस्याप्रयुज्यमानस्यापि स्वमिति समानाधिकरणम्। ननु शब्दप्रयोगोऽर्थप्रतिपत्त्युपायः) तस्याप्रयुज्यमानस्यापि विशेषणविशेष्यभावेऽतिप्रसङ्गः, अप्रयुज्यमानत्वाविशेषात् सर्वं सर्वस्य विशेषणं विशेष्यं च भवेत्। किञ्च-यद्यप्रयुज्यमानमपि शब्दरूपं विशेषणं विशेष्यं चार्थप्रतिपत्तिसमर्थं स्यात् तदाऽनर्थकः सर्वत्र तत्प्रयोगः; अत आह-अर्थादित्यादि। अयमर्थ:-परार्थः शब्दः प्रयुज्यते, परेण च य एवार्थ आकाङ्कितोऽनधिगतश्च स एव प्रतिपादयित्रा शब्देन प्रतिपाद्यः, न चार्थप्रतिपत्तौ शब्द एव केवल उपायः, किन्त्वर्थप्रकरणादिरपि। यदाह स्वोपज्ञालङ्कारचूडामणौ-"वक्त्रादिवैशिष्ट्यादर्थस्यापि 'मुख्यामुख्यात्मनो' व्यञ्जकत्वम्" (वक्तृप्रतिपाद्यकाकुवाक्यवाच्यान्यासत्तिप्रस्तावदेशकालचेष्टादिविशेषवशाद् अर्थस्यापि मुख्यामुख्यव्यङ्ग्यात्मनो व्यञ्जकत्वम्) तथा
"प्रस्तावादथवौचित्याद् देश-कालविभागतः।
शब्दाशार्थाः प्रतीयन्ते न शब्दादेव केवलाद्" ।।१६।। इति। तत्र यदोपायान्तरेणापि विशेषणं विशेष्यं वा प्रतीयते, तदाऽऽकाङ्क्षायाः पूर्णत्वादर्थस्य चाधिगतत्वान्न प्रयुज्यते तदभिधायी शब्द इत्यप्रयुज्यमानतोपपद्यते। दृश्यन्ते हि लौकिका वाक्येषु वाक्यैकदेशान् प्रयुञ्जानाः, यथा-'प्रविश' पिण्डीम्, इति। अत्र हरिः
Loading... Page Navigation 1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484