Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
३८४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
'ददाति नः शास्त्रम्' इत्यादौ च ददातीत्यादेर्विभक्तिसंज्ञकत्वेन पद (पदत्वा भावान्नो न स्यादित्यव्याप्तिः, इति ते (अतिव्याप्त्यव्याप्ती) मा भूतामित्यन्तग्रहणम् ।।२०।।
नाम सञ्ज । । १ । १ । २१ । ।
बृ०न्यास—नामेत्यादि-नमति - प्रह्वीभावं गच्छत्यर्थं प्रत्येतत् "सात्मन्नात्मन्वेमन्०" (उणा० ९१६) इति मनि मकारस्यात्वे च नाम। स् इद् यस्य स सिद्, अन्यस्यासंभवात् प्रत्यय एव तत्साहचर्याद् यकारवर्जितं व्यञ्जनमपीत्याह- सितीत्यादि । भातेर्डवतौ भवत्, तस्यायम् " भवतोरिकणीयसौ” (६.३.३०) इति ईयसि पदत्वात् तृतीये भवदीयः । 'उर्वै' इत्यस्माद् “इणुर्वि० ' (उणा० १८२) इति णे ऊर्णा अस्य सन्ति, (ऊर्णायुः । अहंयुः, अहय्यैः शुभंयुः, शुभय्यँः) 'अहम्, शुभम्' इति विभक्तिप्रतिरूपकमव्ययम्, “ऊर्णाऽहंशुभमो युस्” (७.२.१७) इति युसि अनेन पदत्वे "तौ मुमो व्यञ्जने स्वौ" (१.३.१४) इत्यनुस्वारानुनासिकौ च भवतः । "पां पाने" पीयते तदिति "पा-हाक्भ्यां पय-ह्यौ च " ( उणा० ९५३) इत्यसि पयः, राजन् (त) इति "उक्षि-तक्ष्यक्षीशिराजि० " ( उणा० ९००) इत्यनि राजन् पश्यतीति क्विपि दृक्, एषां भ्यामि, सुपि, तलि, त्वे च प्रत्यये पदत्वाद् रुत्व-नलोपगत्वानि भवन्ति। राजानमिच्छति " अमाव्ययात् क्यन् च" (३.४.२३) इति काम्ये नलोपे च राजकाम्यति । वचेर्मिवि वच्मि । यजेरिष्टवानिति “सुयजोर्ध्वनिप्” (५.१.१७२) इति यज्वेति, अत्र पदत्वाभावात् कत्व-गत्वे न भवतः । ननु पयोभ्यामित्यादिसिद्ध्यर्थं व्यञ्जनग्रहणमस्तु, सित् प्रत्ययस्तु विभक्त्यन्ताद् विधीयते, तत्रान्तर्वर्तिन्यैव विभक्त्या स्थानिवद्भावेन पूर्वेण पदत्वे सिद्धे सिद्ग्रहणमतिरिच्यते। नातिरिच्यते, नियमार्थत्वात् तस्येत्याह- अन्तर्वर्तिन्येत्यादि । नियमफलं दर्शयति - तेनेत्यादिना । सुपूर्वात् "श्रुंट् श्रवणे". 'इत्यस्मात् क्विपि सुश्रुत्, भज्यतेऽनेनेति "गोचर - संचर०" (५.३.१३१) इति घे, “क्तेऽनिटश्चजो: कगौ घिति" (४.१. १११) इति गत्वे भगः, सोऽस्यास्तीति मतौ "मावर्णान्त०" (२.१.९४) इति वत्वे च भगवान्, तयोरिदम् “तस्येदम्" (६.३.१६०) इत्यणि पदत्वाभावाद् दत्वाभावे सौश्रुतम्, भागवतमिति । 'सौश्रुतम्' इत्यादौ नियमस्य चरितार्थत्वात् 'पयोभ्याम् ' इत्यादौ च ‘अय्व्यञ्जने' इत्यस्य, ‘राजता, दृक्त्वम्' इत्यत्रोभयप्राप्तौ शब्दपरविप्रतिषेधात् "तदन्तं पदम्” (१.१.२०) इत्यस्यैव नियम्यमानत्वाद् वाऽय्व्यञ्जनाश्रितं पदत्वं भवति ।। २१ ।।
ल. न्यास - नामेत्यादि-नमति धातवे इति नाम, नमति प्रह्वीभावं गच्छति अर्थं प्रति इति वा "सात्मन्नात्मन्०" ( उणा० ९१६) इति साधुः । (व्यञ्जनं वि-अञ्जनम्) वेति विशिष्टार्थप्रतीतिं जनयतीति वि: “नी वी-प्र-हृभ्यो डित् " ( उणा० ६१६) इति डित् इः । ननु 'नाम सिद्व्यञ्जने' इत्येव क्रियतां किं यवर्जनेन ? न च 'वाच्यति' इत्यादावपि पदसंज्ञाप्राप्तिरिति वाच्यम्, यतो व्यञ्जनद्वाराऽनेनैव ' राजीयति' इत्यादी पदत्वेऽपि सिद्धे “नं क्ये” (१.१.२२) इति सूत्रं नियमसूत्रतया व्याख्यास्यते - नकारान्तमेव क्यप्रत्यये पदसंज्ञं भवति नान्यद् इति, नान्तं क्यप्रत्यय एव पदम्, न प्रत्ययान्तरे, इति विपरीतनियमोऽपि कथं न भवति ? तथा च 'राजा, सीमा' इत्यादावपि पदत्वं न स्यादिति चेत्, तन्न - "युवा खलति०" (३.१.११३) इत्यादिनिर्देशात्। सत्यम्-यवर्जनाभावे 'सत्सु साधु-सत्यम् ' इत्यादिषु “नाम सिद्०" (१.१.२१) इति पदसंज्ञा स्यादित्येतदर्थं यवर्जनमिति। राजतेति, सौश्रुतमित्यादौ नियमस्य चरितार्थत्वात्, पयोभ्यामित्यादौ च 'अय्व्यञ्जने' इत्यस्य, राजता, दृक्त्वमित्यत्रोभयप्राप्तौ *स्पर्धे परम् ("स्पद्धे” ७.४.११९) इति न्यायाद् व्यञ्जनाश्रितं पदत्वं भवति ।। २१ । ।
नं क्ये |१|१|२२||
बृ०न्यास–नं क्य इत्यादि - 'क्ये' इति सामान्यनिर्देशे क्य-क्यपोर्नामाधिकारेण व्यावर्तितत्वाद्, अन्यस्य च निरनुबन्धस्याभावादुत्सृष्टानुबन्धस्य क्यमात्रस्य ग्रहणमित्याह- क्य इत्यादि-उत्सृष्टास्त्यक्ता नकारादयः प्रत्ययात्मवर्तिनो विशेषकरा अनुबन्धा यैस्ते तथा। “विशेषणमन्तः " ( ७.४.११३) इत्याह- नकारान्तमिति । राजानमिच्छतीति-" अमाव्ययात् क्यन् च" (३.४.२३)
,
Loading... Page Navigation 1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484