Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीकुन्थुजिनस्तुतयः 275 हेतु० / द्वौ रदौ यस्य स द्विरद: ‘बहुव्रीहिः' / तं द्विरदम् / दानस्य मार्गो दानमार्गः 'तत्पुरुषः' / समुद्यद् दानमार्गो यस्मिन् स समुद्य० 'बहुव्रीहिः / तं समुद्य० / एका चासौ विपत् च एकविपत् 'कर्मधारयः' / अघमेवैकविपद अधै० कर्मधारयः' / अग इव अगः / अवैकविपच्चासावगश्च अधैकवि० 'कर्मधारयः' / धुतोऽधैकविपदगो येन स धुताथै० / तं धुता० / न विद्यते भङ्गो यस्यासौ अभङ्गः ‘बहुव्रीहिः' / तं अभङ्गम् / कृतः अन्तो येन स कृतान्तः ‘बहुव्रीहिः' / तं कृतान्तम् / / इति काव्यार्थः / / 67 / / सि० वृ०-स्मरतेति / हे लोकाः ! यूयं जिनचन्द्रस्येमं जैनचन्द्रं कृतान्तं-सिद्धान्तं स्मरतध्यायतेत्यर्थः / ‘स्मृ चिन्तायाम्' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनं त / 'अप्०' (सा० सू० 691), 'गुणः' (सा० सू० 692), 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘स्मरत' इति सिद्धम् / अत्र ‘स्मरत' इति क्रियापदम् / के कर्तारः ? / 'यूयम्' / कं कर्मतापन्नम् ? / 'कृतान्तम्' / कमिव ? / 'द्विरदमिव' / द्वौ रदौ-दन्तौ यस्य स द्विरदस्तमिव, हस्तितुल्यमित्यर्थः / कथंभूतं कृतान्तम् ? 'विगतमुद्रं' विगता मुद्रा-इयत्ता मानमिति यावद् यस्मात् स तम् / पुनः कथंभूतम् ? / 'चकासत्कविपदगमभङ्गम्' कविपदानि-उत्प्रेक्षा(घ)लङ्कारव्यङ्ग्यसूचकानि गमाः-सदृशपाठाः भङ्गाः-विकल्पस्वमूहाः, कविपदानि च गमाश्च भङ्गाश्च कविपदगमभङ्गाः ‘इतरेतरद्वन्द्वः', चकासन्तः-शोभमानाः कविपदगमभङ्गा यस्मिन् स तथा तम् / पुनः कथंभूतम् ? / ‘हेतुदन्तं' हेतव एव प्रतिपक्षभेदकत्वाद् दन्तौ-विषाणौ यस्य स तम् / “अङ्गुलिः कर्णिका दन्तः-विषाणौ स्कन्ध आसनं” इति हैमः (का० 4, श्लो० 290) / पुनः कथंभूतम् ? | ‘समुद्यदानमार्गम्' समुद्यत्-समुल्लसन् दानमार्गाज्ञानादीनां वितरणक्रमो यत्र स तम् / पुनः कथंभूतम् ? / 'धुताघेकविपदगं' अघं-पापं तदेवैका-अद्वितीया विपद्-आपत् सैव दुःखफलदायकत्वाद् अगो-वृक्षः, धुतो-निरस्तः अधैकविपदगो येन स तथा तम् / एका चासौ विपच्च एकविपत् इति 'कर्मधारयः' / पुनः कथंभूतम् ? | ‘अभङ्गं न विद्यते भङ्गो यस्य स तम्, अजेयमित्यर्थः / किं कुर्वन्तं जैनचन्द्रं कृतान्तम् ? | 'तुदन्तं'-पीडयन्तम् / कम् ? | ‘कृतान्तं'-मरणं, एतत्प्रतिपादितानुष्ठानकृतो भवग्रहणाभावेन मरणाभावादिति भावः / अत्र द्विरदेन सह सिद्धान्तस्य श्लेषः / सोऽपि विगतमुद्रो-गतमर्यादः स्वच्छन्द इति प्रलम्बश्च भवति / तस्यापि कवेर्वर्णयितुं योग्याः पदप्रचारक्रमाश्चकासद्दन्ताश्च भवन्ति / दानमार्गा-मदप्रवाहश्च समुदेति / सोऽपि वृक्षं धुनोति अभङ्गश्च भवति / कृतान्तं-कृतविनाशं विपक्षादिकं तुदतीति / / 67 / / सौ० वृ०-स्मरतेति / हे लोकाः ! यूयं कृतान्तं-सिद्धान्तं स्मरतेत्यन्वयः / स्मरत' इति क्रियापदम् / के कर्तारः ? / 'यूयम्' / ‘स्मरत' ध्यायत / कं कर्मतापन्नम् ? / 'कृतान्तं' सिद्धान्तम् /

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234