Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 147
________________ 338 शोभनस्तुति-वृत्तिमाला जात्यादिरूपाः त एवारिः तस्य | पुनः कथं० ? 'सदानः' दानसहितः / केषाम् ? 'दीनानां' कृपणानाम् / पुनः कथं० ? 'अदारेरिततमः' दारैः-स्त्रीभिः ईरितो-ध्यानाच्चालितः, न दारेरितः अदारेरितः, अतिशयेन अदारेरितः अदारेरिततमः / स इति तच्छब्दसम्बन्धाद् यच्छब्दयोजनामाह-यो विश्वं-जगत् इततमः-गतमोहं प्रचक्रे-कृतवान् / अत्रापि ‘प्रचक्रे' इति क्रियापदम् / कः कर्ता ? 'यः' / किं कर्मतापन्नम् ? 'विश्वम्' / कथंभूतम् ? 'इततमः' / / अथ समासः-नखानां अंशवः नखांशवः 'तत्पुरुपः' / नखांशूनां श्रेण्यः नखां० 'तत्पुरुषः' / ताभिः नखां० / नमन्तश्च ते नाकिनश्च नम० 'कर्मधारयः' / नमन्नाकिनां मुकुटाः नम० 'तत्पुरुषः' / कपिशिता नमन्नाकिमुकुटा येन स कपिशित० 'बहुव्रीहिः' / आमयाश्च मलाश्च मदाश्च आमयमलमदाः 'इतरेतरद्वन्द्वः' / नाना च ते आमयमलमदाश्च नानामय० 'कर्मधारयः' / अरिरिवारिः / नानामयमलमदा एवारि नामय० 'कर्मधारयः' / तस्य नानामय० / इतं तमो यस्मात् तद् इततमः ‘बहुव्रीहिः' / जिनानां जिनेषु वा अधीशा जिनाधीशाः 'तत्पुरुषः' / जिनाधीशानां निवहो जिना० 'तत्पुरुषः' / सह दानेन वर्तते यः स सदानः 'तत्पुरुषः' / दारैरीरितो दारेरितः 'तत्पुरुषः' / न दारेरितः अदारेरितः 'तत्पुरुषः' / अतिशयेनादारेरितः अदारेरिततमः / इति काव्यार्थः / / 82 / / सि० वृ०-नखांश्चिति / सोऽयं-एष जिनाधीशनिवहः-तीर्थंकरसमूहः सदा-सर्वदा अलं-अत्यर्थं जयति-सर्वतः अतिशायीभवतीत्यर्थः / जि जये' धातोः कर्तरि वर्तमाने परस्मैपदे प्रथमपुरुषैकवचनम् / क्रियासाधनिका पूर्ववत् / अत्र 'जयति' इति क्रियापदम् / कः कर्ता ? | 'जिनाधीशनिवहः' जिनानां जिनेषु वा अधीशाः-स्वामिनः तेषां निवहो-निकुरम्बो जिनाधीशनिवहः / “समूहो निवहव्यूहसन्दोहविसरव्रजाः” इत्यमरः (श्लो० 1065) / कथंभूतो जिनाधीशनिवहः ? / 'कपिशितनमन्नाकिमुकुटः' कपिशिताःपिशङ्गीकृता नमन्तो ये नाकिनः-देवाः तेषां मुकुटाः-किरीटानि येन स तथा / “पिशङ्गः कपिशो हरिः” इति हैमः (का० 6, श्लो० 32) / “मौलिः कोटीरमुष्णीषं, किरीटं मुकुटोऽस्त्रियाम्” इति वैजयन्ती / “मौलिः किरीटं कोटीरमुष्णीषं” इति (अभिधान)चिन्तामणौ (का० 3, श्लो० 315) / काभिः कृत्वा ? / 'नखांशुश्रेणीभिः' नखाः-करशूकाः तेषां अंशवो-मयूखास्तेषां श्रेणयः-पङ्क्तयः ताभिः / पुनः कथंभूतः ? / 'नोदी' नुदतीत्येवंशीलो नोदी, दूरीकरणशील इत्यर्थः / 'नुद स्फेटने' 'सुप्यजातौ०' (पा० अ० 3, पा० 2, सू० 78) इति णिनिः / कस्य ? | 'नानामयमलमदारेः' नाना-विविधप्रकारा ये आमया-रोगाः मलाः-पापानि मदाः-जात्याद्यहङ्कृतयस्त एव अरिः तस्य, आमयाश्च मलाश्च मदाश्च आमयमलमदाः ‘इतरेतरद्वन्द्वः' / नाना च ते आमयमलमदाश्च नानामयमलमदाः 'कर्मधारयः' / अरिरिवारिः, नानामय (मलमदा एव अरिः नाना०) इति कर्मधारयः' /

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234