Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 201
________________ 392 शोभनम्ननि.निमाला कथं० ? ‘जातावतारः' अवतीर्णः, उत्पन्न इत्यर्थः / कस्मिन् ? 'धराधीशसिद्धार्थधाम्नि' धराधीशःक्षितिपतिः सिद्धार्थाभिधस्तस्य धाम्नि-गेहे / कथंभूते ? 'क्षमालङ्कृतौ' क्षमायाः-भुवः अलङकृतौअलङ्कारभूते / पुनः कथंभूते ? 'लीलापदे' विलासस्थाने / भवान् पुनः कथंभूतः ? 'क्षितामः' क्षपितरोगः / पुनः कथंभूतः ? 'अक्षोभवान्' क्षोभवर्जितः / शेषाणि सर्वाण्यपि श्रीवीरस्य सम्बोधनानि, तद्व्याख्या चैवम्-हे 'नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांहे !' नमन्तः-प्रणमन्तो ये अमरा-देवाः तेषां ये शिरोरुहाः-केशास्तेभ्यः स्रस्ताः-गलिताः सामोदाः-सुरभयः एवंविधा या निर्निद्राणांविकसितानां मन्दाराणां-देवद्रुमविशेषाणां कुसुमानां मालाः-सजः तासां यद् रजः-परागः तेन रञ्जितौपाटलितौ अंही-चरणौ यस्य स तथा, तत्सम्बो० हे नमद० / हे 'धरित्रीकृतावन.!' धरित्र्याः-भुवः कृतावन ! विहितत्राण ! ।अत्र धरित्रीशब्देन धरित्रीगता लोका ज्ञेयाः,आधाराधेययोः कथञ्चिदभेदोपचारांत् / हे असङ्गमोद !' सङ्ग:-द्वयादिसंसर्गः मोदो-धनादिप्राप्त्या प्रीतिः ताभ्यां रहितः, अथवा सङ्गाद् यो मोदस्तेन रहितः, (तत्सं० अस०) स्वतन्त्रसुखेत्यर्थः / कथम् ? 'अनवरतम्' निरन्तरम् / हे 'अरत !' असक्त ! / हे 'अरोदित !' रोदनवर्जित ! / हे 'अनङ्गन !' अङ्गनाः-नार्यस्ताभी रहित ! / हे 'आर्याव !' आर्यान्आर्यलोकान् अवति-रक्षति यः स तथा तत्सम्बो० हे आर्याव ! / हे ‘हित !' हितकारिन् ! // अथ समासः-नमन्तश्च ते अमराश्च नमद० 'कर्मधारयः' / शिरसि रोहन्तीति शिरोरुहाः 'तत्पुरुषः' / नमदमराणां शिरोरुहाः नमद० 'तत्पुरुषः' / नमदमरशिरोरुहेभ्यः सस्ता नमद० 'तत्पुरुषः' / सह आमोदेन वर्तन्त इति सामोदाः 'तत्पुरुषः' / निर्गता निद्रा येभ्यस्ते निर्निद्राः 'बहुव्रीहिः' / सामोदाश्च ते निर्निद्राश्च सामो० 'कर्मधारयः' / सामोदनिर्निद्राश्च ते मन्दाराश्च सामोद० 'कर्मधारयः' / नमदमरशिरोरुहस्रस्ताश्च ते सामोदनिर्निद्रमन्दाराश्च नमद० 'कर्मधारयः' / नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दाराणां माला नमद० 'तत्पुरुषः' / नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालानां रजः नमद० 'तत्पुरुषः' / नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजसा रञ्जितौ नमद० 'तत्पुरुषः' / नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितौ अंही यस्य स नमद० 'बहुव्रीहिः' / तत्सम्बोधनं हे नमद० / कृतमवनं येन स कृतावनः 'तत्पुरुषः' / धरित्र्याः कृतावनो धरित्री० 'तत्पुरुषः' / तत्सम्बो० हे धरि० / अतिशयेन वरा वरतमा / नारीणामावली नार्यावली 'तत्पुरुषः' / उदारा तारा यस्याः सा उदार० 'बहुव्रीहिः' / उदितोऽनङ्गो यस्याः सा उदिता० ‘बहुव्रीहिः' उदितानङ्गा चासौ नार्यावली च उदिता० 'कर्मधारयः' / उदारतारा चासावुदितानङ्गनार्यावली च उदार० 'कर्मधारयः' / सङ्गमस्योदारतारोदितानङ्गनार्यावली सङ्गमो० 'तत्पुरुषः' / वरतमा चासौ सङ्गमोदारतारोदितानङ्गनार्यावली च वरतम० 'कर्मधारयः' / अथवा वरतमः सङ्गमो यस्याः सा वरतम० ‘बहुव्रीहिः' / वरतमसङ्गमा चासावुदारतारोदितानङ्गनार्यावली च वरतम० 'कर्मधारयः' / लापश्च देहश्च ईक्षितं च लापदेहे० 'इतरेतरद्वन्द्वः' / वरतमसङ्गमोदारतारोदितानङ्गनार्यावल्या लापदेहेक्षितानि वरतम०

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234