Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 205
________________ २annaamaaaaaaaaaaaaanामना तिमाला सामोदानिर्निद्रमन्दारमालारजोरञ्जितांहे ! / धरित्र्यां-धरित्रीस्थितानां जन्तूनां कृतं अवनं-रक्षणं येन स धरित्रीकृतावनः, तस्य सं० हे धरित्रीकृतावन ! अत्र धरित्रीशब्देन जगद् गृह्यते / “धरित्री धरिणी [धरणी] विश्वं, लोकः क्षेमेषु शाश्वतं” इति व्याडिः / वरतमश्चासौ सङ्गमश्च वरतमसङ्गमः, यद्वा वरः-प्रधानः वैमानिकत्वात् तेषु तम इव तमः तीर्थंकरोपसर्गकारित्वेन वरतमसङ्गमः, ताराश्च उदितानि च अनङ्गश्च तारोदितानङ्गाः, (उदाराश्च तारोदितानङ्गाश्च उदारतारोदितानङ्गाः), [वरतमसङ्गमस्य उदारतारोदितानङ्गाः], उदारतारोदितानङ्गा यासां ता उदारतारोदितानङ्गाः, उदारतारोदितानङ्गाश्च ता नार्यश्च उदारतारोदितानङ्गनार्यः, वरतमसङ्गमस्य उदारतारोदितानङ्गनार्यः वरतमसङ्गमोदारतारोदितानङ्गनार्यः, वरतमसङ्गमोदारतारोदितानङ्गनारीणामावली वरतमसङ्गमोदारतारोदितानङ्गनार्यावली, लापाश्च-आलापाश्च देहाः-शरीराणि ईक्षितानि-विलोकितानि च लापदेहेक्षितानि, वरतमसङ्गमोदारतारोदितानङ्गनार्यावल्याः लापदेहेक्षितानि वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहक्षितानि, न मोहितानि अमोहितानि, अमोहितानि च अक्षाणि च अमोहिताक्षाणि, वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितैः अमोहिताक्षाणि यस्य स वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः, यद्वा अतिशयेन वराः वरतमाः-प्रधानाः सङ्गमा-लीलविलासालिङ्गनादयः यासां तास्तादृश्यो नार्यः-स्त्रियः इत्यपि समासोऽस्ति अर्थोऽप्यस्ति / निर्वाणस्य शर्माणि (निर्वाणशर्माणि), तानि निर्वाणशर्माणि / जातः अवतारो यस्य स जातावतारः / धराया अधीशः धराधीशः, धराधीशश्चासौ सिद्धार्थश्च धराधीशसिद्धार्थः, धराधीशसिद्धार्थस्य धाम (धराधीशसिद्धार्थधाम), तस्मिन् धराधीशसिद्धार्थधाम्नि / क्षमायाः अलङ्कृतिरिव अलङ्कृतिः क्षमालङ्कृतिः, तस्यां क्षमालङ्कृतौ / सङ्गश्च मोदश्च सङ्गमोदी, यद्वा सङ्गमात्इष्टप्राप्तेः मोदः सङ्गमोदः, (न विद्येते सङ्गमोदौ) न विद्यते सङ्गमोदो (वा) यस्य सः असङ्गमोदः, तस्य सं० हे असङ्गमोद ! / यद्वा न विद्यते सङ्गो यस्य स असङ्गः, तस्य सं० हे असङ्ग ! [ “सास्तु हर्षे विधौ मासे” इत्यनेकार्थवचनात् मासं-हर्षं ददातीति मोदः(?), तस्य सं० हे मोद ! इत्यपि व्याख्यानम् / न रतः अरतः, तस्य सं० हे अरत ! / नास्ति रोदितं यस्य सः अरोदितः, तस्य सं० हे अरोदित !, गतशोक इत्यर्थः / नास्ति अङ्गना यस्य सः अनङ्गनः, तस्य सं० हे अनङ्गन ! / आर्यान्-आर्यलोकान् अवति-रक्षति यः स आर्यावः, तस्य सं० हे आर्याव ! / लीलायाः पदं लीलापदं, तस्मिन् लीलापदे / हे इति सम्बोधनपदं आभिमुख्याभिव्यक्तये सर्वत्र योज्यम् / क्षिता-गता आमा-रोगा यस्मात् स क्षितामः / हे हित ! हे हितकारिन् ! / क्षोभोऽस्यास्तीति क्षोभवान्, न क्षोभवान् अक्षोभवान् / चण्डवृष्टिप्रयातादिदण्डकः / इति प्रथमवृत्तार्थः / / 93 // दे० व्या०-नमदमरेति / हे वीर !-वर्धमान ! भवान्-त्वं मम निर्वाणशर्माणि अनवरतं-निरन्तरं यथा स्यात् तथा वितरतु-ददातु इत्यन्वयः / तृप्लवनतरणयोः' इति धातुः / 'वितरतु' इति क्रियापदम् /

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234