Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 420 शोभनस्तुति-वृत्तिमाला सौभाग्यसूरिणा चेयं, कृता वृत्तिर्मनोरमा / बन्दिरे स्तम्भतीर्थेऽस्मिन्, श्रीमत्पार्श्वप्रसादतः / / 6 / / - अनु० श्रीज्ञानविमलसूरीश्वरेण संशोधिता चेयम् / वसुमुनिमुनिविधु(१७७८)वर्षे माघोज्ज्वलसप्तमीदिवसे / / 7 / / - आर्या इति श्रीप्रशस्तिः स्वस्तिकारिणी भूयाद् भूरिभक्तिभृतां जनानाम् / लेखकपाठकयोर्मङ्गलमालिका बालिकावदालिङ्गतुतराम् / / इति श्रेयःश्रेणयः सन्तु / स्तुतिः समाप्तिमगात् / अङ्केन्दुगजभूवर्ष(१८१९)-मिते मास इ सिते / कर्मवाग्र्यष्टमीयुक्ते, श्रीमत्सूरतबन्दिरे / / 1 / / अनु० प्रौढाह्वयेन प्रालेखि, साधुना पुस्तकं शुभम् / आयादिविजयप्रान्त-स्तस्य हेतोर्मया मुदा / / 2 / / युग्मम् लेखनं पेषणं तुल्यं, बुधा मुधा वदन्त्यपि / लेखने गात्रसंरोधः पेषणे गावचेष्टितम् / / 3 / / - अनु० यादृशं लेख्यपत्रसङ्घाते दृष्टं ताशमलेखि। . दे० व्या०-सरभसमिति / हे अम्बिके ! सुतराम्-अत्यर्थं यथा स्यात् तथा भव्यलोकं त्वं अवरक्षेत्यन्वयः / 'अव रक्षणे' धातुः / 'अव' इति क्रियापदम् / का की ? / त्वम् / कं कर्मतापन्नम् ? / भव्यलोकम् / किंविशिष्टं भव्यलोकम् ? / परम्-उत्कृष्टं, संप्राप्तसम्यक्त्वात् / किंविशिष्टा त्वम् ? / 'परमवसुतराङ्गजा' परमवसुतरौ-अतिशयेन प्रकृष्टतेजसौ अङ्गजौ-पुत्रौ यस्याः सा / यद्यपि देव्याः उरसः पुत्राभावः, तथापि प्राग्भवीयावेताववसेयौ / पुनः किंविशिष्टाः / ‘आरावसन्नाशितारातिभारा' आरावेणशब्देन सन्नाशितो-नाशं प्रापितः अरातिभारः-शत्रुसमूहः यया सा तथा / पुनः किंविशिष्टा ? | भासिनीभासनशीला / (पुनः किंविशिष्टा?) 'हारतारा' हारवत् तारा-उज्ज्वला / पुनः किंविशिष्टा ? / वलक्षेमदा' बलं च क्षेमं च ददातीति बलक्षेमदा। पुनः किंविशिष्टा ? | असन्ना-अखिन्ना / न सन्ना असन्नेति विग्रहः / पुनः किंविशिष्टा? / 'शितारातिभा शितारस्येव-तप्तीकृतपित्तलस्येव भा-कान्तिः यस्याः सा तथा / आरस्य-पित्तलस्य अतिक्रान्ता भा-दीप्तिर्यया सा तथा / पुनः किंविशिष्टा ? / अमदा-मदरहिता / नास्ति मदो यस्याः सा तथेति विग्रहः / पुनः किंविशिष्टा ? / आसिता-उपविष्टा / कस्मिन् ? / गजारौ-सिंहें / 1. 2. कर्मसाक्ष्यष्टमीयोगे इति प्रतिभाति / मूलकाव्ये तु 'संस्थिते !' इति पाठः /

Page Navigation
1 ... 227 228 229 230 231 232 233 234