Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 206
________________ श्रीवीरजिनस्तुतयः 397 कः कर्ता ? / त्वम् / कानि कर्मतापन्नानि ? / निर्वृतिशर्माणि-मुक्तिसुखानि / निर्वृतेः शर्माणि निर्वृतिशर्माणि इति विग्रहः / “निर्वाणं ब्रह्म निर्वृतिः” इत्यभिधानचिन्तामणिः (का० 1, श्लो० 74) / किंविशिष्टो भवान् ? / 'क्षितामः' क्षितः-क्षपितः आमो-रोगो यस्य स तथा / पुनः किंविशिष्ट: ? / 'अक्षोभवान्' नास्ति क्षोभो यस्यासौ तथा / पुनः किंविशिष्टः ? / 'जातावतारः' जातो-गृहीतः अवतारो येन स तथा / कस्मिन् ? | ‘धराधीशसिद्धार्थधाम्नि' धरायाः-पृथिव्या अधीशः-स्वामी यः सिद्धार्थःसिद्धार्थनामा राजा तस्य धाम्नि-गृहे / किंविशिष्टे धाम्नि ? / 'क्षमालङ्कृती' क्षमायाः-पृथिव्याः अलङ्कृतौ-अलङ्कारभूते / पुनः किंविशिष्टे ? / 'लीलापदे' लीलाया-विलासस्य पदे-स्थाने / 'नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताहे !' इति / नमन्तः-प्रणमन्तो ये अमरा-देवाः तेषां शिरोरुहाः-केशाः तेभ्यः स्रस्ताः-पतिताः याः सामोदनिर्निद्रमन्दारमालाः-सुगन्धिविकसितकल्पवृक्षस्रजः, निर्निद्राश्च ता मन्दारमालाश्चेति पूर्वं समासः, ततः सामोदाश्च ता निर्निद्रमन्दारमालाश्चेति पूर्वपदान्वितः 'कर्मधारयः', तासां रजसा-परागेण रञ्जितौ-पञ्जरितौ अंही-चरणौ यस्य स तस्यामन्त्रणम् / ‘धरित्रीकृतावन' ! (इति) / धरित्र्याः-पृथिव्याः कृतं अवनं-रक्षणं येन स तस्यामन्त्रणम् / 'वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्ष !' इति / अतिशयेन वराः वरतमाः सङ्गम[क] स्यसङ्गमनाम्नो देवस्य सम्बन्धिनी उदारा-स्फारा तारा-मनोहरा सा चासौ उदितानङ्गा या नार्यावली उदितःउदयं प्राप्तः अनङ्ग:-कन्दर्पः यस्यां सा चासौ नारीणां आवली-पङ्क्तिः तस्याः [आ]लापेन-संभाषणेन, “आपृच्छा-ऽऽलापः संभाषः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 189), देहेन-शरीरेण ईक्षितेनविलोकितेन न मोहितानि न मोहं प्राप्तानि अक्षाणि-इन्द्रियाणि यस्य स तस्यामन्त्रणम् / “विभीतकोऽक्षोऽक्षमिन्द्रियम्” इत्यनेकार्थः / ‘असङ्गमोद !' इति / नास्ति सङ्गमात्-संसारबन्धात् मोदः-प्रमोदो यस्य स तस्यामन्त्रणम् / अरत !' इति / नास्ति रतं-मैथुनाभिलाषो यस्य स तस्यामन्त्रणम् / अनङ्गन !' इति / नास्ति अङ्गना-वल्लभा यस्य स तस्यामन्त्रणम् / 'आर्याव' ! इति / आर्यान्-प्रशस्यान् अवतिरक्षतीत्यार्यावः तस्यामन्त्रणम् / हे हित ! हितकारिन् / 'दधातेर्हिः' (सा० सू० 1305) इत्यनेन हिरादेशः / एतानि सर्वाणि भगवत आमन्त्रणपदानि / / इति प्रथमवृत्तार्थः / / 93 // ध० टीका-नमदिति / ‘नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांहे !' नमतां अमराणां शिरोरुहेभ्यः-केशेभ्यः स्रस्ताः सामोदा निर्निद्राणां-विकसितानां मन्दाराणां या मालाः-सजस्तासां रजसा रञ्जिताहे-पाटलितचरण ! / 'धरित्रीकृतावन ! धरित्र्याः-भुवः कृतावन-विहितरक्ष ! / 'वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः' वरतमा-प्रधानतमा सङ्गमस्य-सङ्गमकनाम्नो

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234