Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 394 शोभनस्तुति-वृत्तिमाला यस्याः सा वरतमसङ्गमोदारतारा, सा चासौ ‘उदितानङ्गा' उदितः-उदयं प्राप्तः अनङ्ग:-कामो यस्याः सा वरतमसङ्गमोदारतारोदितानङ्गा, एवंविधा या नार्यावली-नारीणामावली-श्रेणी-स्त्रीश्रेणी तस्याः [आ]लापो-जल्पनं देहः-शरीरं ईक्षितं-विलोकितं, [आ]लापश्च देहश्च ईक्षितं च [आ]लापदेहेक्षितानि 'इतरेतरद्वन्द्वः', तैः अमोहितानि-अनासक्तानि-न मोहं प्राप्तानि अक्षाणि-इन्द्रियाणि यस्य स तथा / पुनः कथंभूतः ? / ‘जातावतारः' जातः अवतारः-अवतरणं यस्य स तथा / कस्मिन् ? / 'धराधीशसिद्धार्थधाम्नि' धरायाः-पृथिव्याः अधीशः-स्वामी यः सिद्धार्थनामा तस्य धाम्नि-गृहे / कथंभूते ? / 'क्षमालङ्कृतौ' क्षमायाः-पृथिव्याः अलङ्कृतौ-अलङ्कारभूते / “क्षितिः क्षोणी क्षमाऽनन्ताः” इति हैमः (का० 4, श्लो० 2) / पुनः कथंभूते ? / 'लीलापदे' लीलाया-विलासस्य पदे स्थाने / भवान् कथंभूतः ? / 'क्षितामः' क्षितः-क्षयितः आमः-रोगो यस्मात् सः / पुनः कथंभूतः ? | ‘अक्षोभवान्' न क्षोभो विद्यते यस्यासौ अक्षोभवान् / अवशिष्टानि सर्वाणि श्रीवीरस्य सम्बोधनानि / तेषां व्याख्या त्वेवम्-हे 'नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांहे !' नमन्तः-प्रणमन्तो ये अमराः-देवाः तेषां ये शिरोरुहाःकेशाः तेभ्यः सस्ताः-पतिताः ताश्च ताः सामोदाः-सुरभयः एवंविधा या निर्निद्राणां-विकसितानां मन्दाराणांदेवद्रुमकुसुमानां मालाः-सजस्तासां यद् रजः-पुष्परेणुस्तेन रञ्जितौ-श्वेतरक्तीकृतौ अंही चरणौ यस्य स तथा तस्य संबोधनं हे नम० / हे 'धरित्रीकृतावन !' धरित्र्याः-भुवः, कथञ्चिदभेदात् धरित्रीगतलोकस्येत्यर्थः, कृतं-विहितं अवनं-रक्षणं येन स तथा तस्य संबोधनं हे धरित्रीकृतावन ! / “धात्री धरित्री धरणी” इति हैमः (का० ४,श्लो०१)। हे 'असङ्गमोद !' सङ्गः-स्त्र्यादिसंसर्गः मोदो-धनादिप्राप्त्या प्रीतिः, सङ्गश्च मोदश्च सङ्गमोदौ ‘इतरेतरद्वन्द्वः', ताभ्यां रहितो-वर्जितस्तत्संबोधनं हे असङ्गमोंद ! / हे ‘अनङ्गन !' अङ्गनाःनार्यस्ताभिः रहितस्तस्य संबोधनं हे अनङ्गन ! / कथम् ? / अनवरतं-निरन्तरम् / हे अरत !-असक्त ! / हे 'अरोदित !' न विद्यते रोदितं यस्य स तथा तस्य (सं० हे अरो०) / हे 'आर्याव !' आर्यान्-आर्यलोकान् अवति-रक्षति तथा तस्य सं० हे आर्याव ! / हे हित !-हितकारिन् ! / 'दधातेर्हिः' (सा० सू० 1305) / / 93 // (3) सौ० वृ०-श्रीवृषभाद्याः पार्वान्ता जिना यथार्थनामानः स्तुताः / एते सर्वेऽपि वर्धमानज्ञानदर्शनादिचरित्राद्यनेकगुणा भवन्ति / अनेन सम्बन्धेनायातस्य चतुर्विंशतितमश्रीवर्धमाननाम्नः देवैः कृतापरनामश्रीमहावीरनामजिनस्य स्तुतेर्व्याख्यानं विधीयते-नमदमरेति / हे 'वीर' ! हे श्रीमहावीर ! विशेषेण स्ववीर्यस्वात्मने (?) स्वभावे ईरयति-प्रेरयति इति वीरः तस्य सं० हे वीर ! | नमन्तः-प्रणमन्तः ये अमरा-देवाः तेषां शिरोरुहाः-केशाः-चिकुराः तेभ्यः स्रस्ताः-पतिताः सामोदाः आमोदः-सुगन्धःपरिमलः तेन सहिताः सामोदाः निर्निद्रा-विकसिता-विकस्वरा मन्दाराणां-देवतरूणां-कल्पवृक्षाणां या

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234