Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीवीरजिनस्तुतयः 'तत्पुरुषः' / न मोहितानि अमोहितानि तत्पुरुषः' / वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितैरमोहितानि वरतम० 'तत्पुरुषः' / वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहितान्यक्षाणि यस्य स वरतम० ‘बहुव्रीहिः' / निर्वाणस्य शर्माणि निर्वाण० 'तत्पुरुषः' / तानि निर्वाण | जातोऽवतारो यस्य स जातावतारः ‘बहुव्रीहिः' / धराया अधीशो धराधीशः 'तत्पुरुषः' / धराधीशश्चासौ सिद्धार्थश्च धरा० 'कर्मधारयः'। धराधीशसिद्धार्थस्य धाम धरा० 'तत्पुरुषः' / तस्मिन् धरा० / अलङ्कृतिरिवालङ्कृतिः / क्षमाया अलङ्कृतिः क्षमा० 'तत्पुरुषः' / तस्यां क्षमा० / सङ्गश्च मोदश्च सङ्गमोदौ ‘इतरेतरद्वन्द्वः' / न विद्येते सङ्गमोदौ यस्य सोऽसङ्ग० 'बहुव्रीहिः' / अथवा सङ्गान्मोदः सङ्गामोद: 'तत्पुरुषः' / न विद्यते सङ्गमोदो यस्य सोऽसङ्ग० ‘बहुव्रीहिः' / तत्सम्बो० हेऽसङ्ग० / न रतोऽरतः 'तत्पुरुषः' / तत्सम्बो० हेऽरत ! / न विद्यते रोदितं यस्य सोऽरोदितः ‘बहुव्रीहिः' / तत्सम्बो० हेऽरोदित ! / न विद्यतेऽनङ्गो यस्य सोऽनङ्गः ‘बहुव्रीहिः' / तत्सम्बो० हेऽनङ्ग ! / आर्यानवतीत्यार्यावः 'तत्पुरुषः' / तत्सम्बो० हे आर्याव ! / लीलायाः पदं लीलापदं 'तत्पुरुषः' / तस्मिन् लीलापदे / क्षित आमो येन स क्षितामः 'बहुव्रीहिः' ।क्षोभोऽस्यास्तीति क्षोभवान् / न क्षोभवान् अक्षोभवान् ‘तत्पुरुषः' / इति काव्यार्थः / / 93 / / सि० वृ०-नमदमरेति / हे चीर ! हे महावीर ! हे ज्ञातनन्दन ! भवान्-त्वं मम-मे निर्वाणशर्माणिमोक्षसुखानि वितरतु-प्रयच्छत्वित्यर्थः / विशेषेण ईरयति-कम्पयति-प्रेरयति कर्मशत्रूनिति वीरः / विपूर्व 'ईर गतिकम्पनयोः' पचाद्यच् / विशिष्टा ईः-लक्ष्मीः तपोरूपा तीर्थकृन्नामकर्मोदयसमुद्भूता वा तया राजतेऽसौ वीरः / 'राज दीप्तौ', 'अन्येभ्योऽपि-' (पा० अ० 3, पा०२, सू०७५) इतीङित्वाट्टिलोपः / यद्वा ईरणं ईरः 'ईर गतौ' भावे घञ् / ये गत्यर्थास्ते ज्ञानार्थाः प्राप्त्यर्थाश्चेति वचनात् विशिष्ट ईरो - ज्ञानमस्य (स) वीरः / यद्वा विशिष्टा पञ्चत्रिंशद्वाग्गुणोपेता इरा-वाणी यस्येति वा / कर्मशत्रुसेनाजेतृत्वाद् दर्शितपराक्रमो वा वीरः / यद्वा निरुक्तिवशात् कर्मततिविदारणाद् वा वीरस्तस्य सम्बोधनं क्रियते हे वीर ! / 'तू प्लवनतरणयोः' धातोः ‘आशीः प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / ‘गुणः' (सा० सू० 692) / अतः' (सा० सू० 705) इति हेर्लुक् / तथा ‘वितरतु' इति सिद्धम् / अत्र ‘वितरतु' इति क्रियापदम् / कः कर्ता ? / त्वम् / कानि कर्मतापन्नानि ? / 'निर्वाणशर्माणि' निर्वाणस्य-मोक्षस्य शर्माणि-सुखानि तानि निर्वाणशर्माणि | कस्य ? / 'मम' / कथंभूतो भवान् ? / 'वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः' / वरतमा-प्रधानतमा सङ्गम[क]स्य-सङ्गमकनाम्नो वैमानिकस्य देवस्य अथवा वरतमः सङ्गमो यस्याः सा वरतमसङ्गमा सा चासौ 'उदारतारा' च उदारा-अदीना तारा लोचनकनीनिका 1. भ्रान्तमिदं 'वितरतु' पदस्य तृतीयपुरुषैकवाच्यत्वात् / 2. . अत्र 'भवान्' इत्युचितम्प्रतिभाति /

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234