Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीवीरजिनस्तुतयः 24. श्रीवीरजिनस्तुतयः अथ श्रीवीरनाथाय विज्ञप्तिःनमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताहे ! धरित्रीकृता वन ! वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् / मम वितरतु ‘वीर !' निर्वाणशर्माणि जातावतारो धराधीश सिद्धार्थ'धाम्नि क्षमालङ्कृतावनवरतमसङ्गमोदारतारोदितानङ्गनार्याव ! लीलापदे हे क्षितामो हिताक्षोभवान् // 1 // 93 // __- अर्णवदण्डकः (1) ज० वि०-नमदमरेति / हे वीर !-महावीर ! / हे शब्द आभिमुख्याभिव्यक्तये सम्बोधनानां प्राक् प्रयुज्यते / भवान्-त्वं मम-मे निर्वाणशर्माणि-मोक्षसुखानि वितरतु-प्रयच्छतु इति क्रियाकारकसम्बन्धः / अत्र वितरतु' इति क्रियापदम् / कः कर्ता ? 'भवान्' / कानि कर्मतापन्नानि ? 'निर्वाणशर्माणि' / कस्य ? 'मम' | भवान् कथंभूतः ? 'वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः' वरतमाप्रधानतरा सङ्गम[क] स्य-सङ्गमकनाम्नो वैमानिकस्य अथवा वरतमः सङ्गमो यस्याः सा तथा उदारताराअदीनलोचनकनीनिका उदितानङ्गा-उद्गतस्मरा एवंविधा या नार्यावली-स्त्रीश्रेणी तस्या लापो-जल्पनं, देहः-शरीरं, ईक्षितं-विलोकितं, तैरमोहितानि-अनासक्तानि अक्षाणि-इन्द्रियाणि यस्य स तथा / पुनः 1. 'वरतम ! सङ्गमो०' इत्यपि पाठः /

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234