Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 198
________________ श्रीपार्धजिनस्तुतयः 389 आरं, जितं-भग्नं आरं येन स तम् / यत्तदोर्नित्याभिसम्बन्धाद् या वैरोट्या देवी सदसि-सभायां तारतेजाःउत्कृष्टतेजाः वर्तते इत्यनुषङ्गः / किंविशिष्टा देवी ? / याता-आरूढा / कम् ? / पारिन्द्रराजं-अजगराधीशं, पारिन्द्राणां राजा तं पारिन्द्रराजमिति षष्ठीतत्पुरुषः' / 'राजाहःसखिभ्यष्टच्' (पा० अ० 5, पा० 4, सू० 91) इति टच्प्रत्ययेन रूपसिद्धिः / “चक्रमण्डल्यजगरः पारिन्द्रो वाहसः शयुः” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 371) / किंविशिष्टं पारिन्द्रराजम् ? / 'अपारिं' अपगता अरयः-शत्रवो यस्य स तम् / पुनः किंविशिष्टा देवी ? / 'सदसिभृत्' सन्तं खड्गं बिभर्तीति तथा / क्विप्प्रत्ययान्तम् | पुनः किंविशिष्टा ? | ‘कालकान्तालकान्ता' कालाः-कृष्णाः कान्ताः-मनोज्ञाः अलकानां-केशानां अन्ता यस्या सा तथा / पुनः किंविशिष्टा ? / 'सुरवसुरवधूपूजिता' सुष्ठु-शोभनो रवः-शब्दो यासां तास्तथा सुराणां वध्वः सुरवध्वः इति पूर्वं 'षष्ठीतत्पुरुषः', ततः सुरवाश्च ताः सुरवध्वश्चेति ‘कर्मधारयः', ताभिः पूजिता-अर्चिता / स्तुतिपूर्वकं अमराङ्गनाभिः पूजिता इति तु निष्कर्षः / पुनः किंविशिष्टा ? / 'अविषमविषभृत्' न विषमा अविषमा इति पूर्वं 'नसमासः', सौम्या इत्यर्थः, ततः ते च ते विषभृतश्चेति 'कर्मधारयः', विषभृतः-सर्पाः त एव भूषणं-आभरणं यस्याः सा तथा | पुनः किंविशिष्टा ? | ‘अभीषणा' न भीषणा अभीषणा झति ‘नसमासः' / अरौद्रा इति निष्कर्षः / पुनः किंविशिष्टा ? / भीहीना' भिया हीना भीहीना इति 'तृतीयातत्पुरुषः' / भयरहितेति निष्कर्षः / पुनः किंविशिष्टा ? / 'अहीनाग्र्यपली' अहीनो-धरणेन्द्रः तस्य अग्र्यपली-मुख्यललना / अग्र्या चासौ पत्नी चेति पूर्वं 'कर्मधारयः' / पुनः किंविशिष्टा ? / 'कुवलयवलयश्यामदेहा' कुवलयानि-उत्पलानि तेषां वलयं-समूहः तद्वत् श्यामो-नीलो देहः-शरीरं यस्याः सा तथा / “उत्पलं स्यात् कुवलयं” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 229) / पुनः किंविशिष्टा ? / 'अमदेहा' अमदा-मदरहिता ईहा-चेष्टा यस्याः सा तथा / / इति तुरीयवृत्तार्थः // 4 / 23 / 92 // ध० टीका-यातेति / 'याता' गता / 'या' | 'तारतेजाः' उज्ज्वलप्रभा / 'सदसि' सभायाम् / ‘सदसिभृत्' सन्तं-शोभनं असिं विभर्ति या सा / 'कालकान्तालकान्ता' कालाः-कृष्णाः कान्ता-रुचिरा अलकान्ताः-कुरुलाग्राणि यस्या सा / 'अपारिं' अपगतारिम् / ‘पारिन्द्रराजं' अजगरेन्द्रम् / 'सुरवसुरवधूपूजिता' सुरवाः-शोभनरवा याः सुरवध्वः-देवाङ्गनाः ताभिः पूजिता / 'अरं' शीघ्रम् / 'जितारं' जितं आरं-अरिसमूहो येन तम् / 'सा' / 'त्रासात्' भयात् / 'त्रायतां' रक्षतु / 'त्वां' भवन्तम् / 'अविषमविषभृभूषणा' अविषमाः-सौम्या विषभृतः-सर्पा भूषणं यस्याः सा / 'अभीषणा' अरौद्रा / 'भीहीना' भयरहिता / अहीनाग्र्यपली' अहीनां-नागानां इनः-प्रभुः धरणेन्द्रः तस्याग्र्यपली-प्रधानकलत्रम्, वैरोट्या देवीत्यर्थः / 'कुवलयवलयश्यामदेहा' कुवलयानि-नीलोत्पलानि तेषां वलयं-समूहस्तद्वत्

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234