Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 196
________________ श्रीपार्धजिनस्तुतयः 387 राजम् ? / 'अपारिम्' अपगता-दूरीभूता अरयः-विपक्षा यस्य स तथा तम् / पुनः कथंभूतम् ? / 'जितारं' जितं-भग्नं आरं-अरीणां समूहो येन स तथा तम् / कथंभूता अहीनाग्र्यपली ? / 'तारतेजाः' तारं-उज्ज्वलं तेजो यस्याः सा तारतेजाः / कस्याम् ? / सदसि-सभायाम् / पुनः कथंभूता ? / 'सदसिभृत्' सन्-शोभनो यः असिः-खड्गः तं बिभर्तीति सदसिभृत्, क्विबन्तः / “तरवारिकौक्षेयकमण्डलाग्रा-असीक्रष्टिरिष्टी” इति हैमः (का० 3, श्लो० 446) / पुनः कथंभूता ? | 'कालकान्तालकान्ता' कालाः-श्यामाः कान्ताःकमनीयाः अलकान्ताः-कुन्तलाग्राणि यस्याः सा तथा / “अन्तः प्रान्तेऽन्तिके नाशे, स्वरूपेऽतिमनोहरे" इति विश्वः / पुनः कथंभूता ? | ‘सुरवसुरवधूपूजिता' सुरवाः-सुस्वराः याः सुरवध्वः-देवाङ्गनास्ताभिः पूजिता-महिता / अरं-अत्यर्थम् / पुनः कथंभूता ? | ‘अविषमविषभृभूषणा' न विषमा अविषमाः-सौम्याः ये विषभृतः-विषधराः-सर्पास्त एव भूषणं-शृङ्गारो यस्याः सा तथा / पुनः कथंभूता ? / अभीषणा-न भयानका | न भीषणा अभीषणा, अरौद्रेत्यर्थः / पुनः कथंभूता ? / 'भीहीना' भिया-भयेन हीना-रहिता [भीहीना] / पुनः कथंभूता ? / 'कुवलयवलयश्यामदेहा' कुवलयानि-नीलोत्पलानि तेषां वलयं-समूहः तद्वत् श्यामो-नीलो देहः-शरीरं यस्याः सा तथा / पुनः कथंभूता ? / 'अमदेहा' अमदा-मदरहिता ईहाचेष्टा यस्याः सा तथा / / 4 / / स्रग्धरेयं छन्दः / लक्षणं तु प्राक् प्रतिपादितम् / / 92 / / : ॥इति महोपाध्यायश्रीभानुचन्द्रगणिविरचित० श्रीपार्श्वनाथस्तुतिवृत्तिः // 4 / 23 / 92 // (3) सौ० वृ०-यातेति / सा ‘अहीनाग्र्यपली' अहयः-सर्पाः तेषां इनः-स्वामी धरणेन्द्रः तस्य अग्र्याप्रधाना पली-वैरोट्यानाम्नी देवी त्वां त्रासाद्-अकस्माद् भयात् त्रायताम् इत्यन्वयः / ‘त्रायताम्' इति क्रियापदम् / का की ? / 'अहीनाग्र्यपत्नी' / 'त्रायतां' रक्षताम् / कं कर्मतापन्नम् ? / 'त्वां' भवन्तम् / कस्मात् ? / 'त्रासात्' / किंविशिष्टा अहीनाग्र्यपली ? / 'सा' सा-प्रसिद्धा / तच्छब्दो यच्छन्दमपेक्षते / सा का ? / या अहीनाग्र्यपली पारिन्द्रराजं याता इत्यन्वयः / ‘याता' इति क्रियापदम् / का की ? | या / 'याता' प्राप्ता / कं कर्मतापन्नम् ? / पारिन्द्रराजं’ पारिन्द्रः-अलगर्दव्यालः तस्य राजा तं पारिन्द्रराजम्अजगरं प्रति गता-प्राप्ता, तस्या वाहनमित्यर्थः / किंविशिष्टं पारिन्द्रराजम् ? / 'अपारिं' अपगतवैरिम् / पुनः किंविशिष्टा या ? | तारं-देदीप्यमानं तेजो यस्याः सा 'तारतेजाः' / कस्याम् ? / 'सदसि' सभायां सुरपर्षदि / पुनः किंविशिष्टा या ? | सन्-शोभनः असिः-खड्गः तं प्रति बिभर्तीति ‘सदसिभृत्' / पुनः किंविशिष्टा या ? / कालाः-श्यामाः कान्ता-मनोज्ञा अलकानां-चिकुराणां अन्ता-अग्रभागा यस्याः सा 'कालकान्तालकान्ता' / पुनः किंविशिष्टा या ? / सु-शोभनो रवः-शब्दो यासां तास्तादृश्यो याः सुरवध्वःदेवस्त्रियः ताभिः पूजिता-अर्चिता ‘सुरवसुरवधूपूजिता' / कथम् ? / 'अरं' अत्यर्थम् / पुनः किंविशिष्टा या ? / 'जिता' जयनशीला / किं कर्मतापन्नम् ? / 'आरम्' अरिवृन्दम् / यद्वा 'जितारं' पारिन्द्रराजस्यापि

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234