Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 194
________________ श्रीपार्श्वजिनस्तुतयः 'ज० वि०-यातेति / हे भव्यात्मन् ! सा ‘अहीनाग्र्यपली' अहीनः-धरणेन्द्रः तस्य अग्र्यपलीपट्टराज्ञी वैरोट्यादेवीत्यर्थः, त्वां-भवन्तं त्रासाद्-भयाद् त्रायतां-रक्षत्विति क्रियाकारकप्रयोगः / अत्र 'त्रायताम्' इति क्रियापदम् / का कर्ची ? 'अहीनाग्र्यपली' / कं कर्मतापन्नम् ? 'त्वाम्' / कस्मात् ? 'त्रासात्' / सेति तच्छब्दयोगाद् यच्छब्दयोजनामाह-या अहीनाग्र्यपत्नी पारिन्द्रराज-गजेन्द्रं (अजगेरन्द्रं?) याता-गता प्राप्तेति यावत् / अत्र ‘अस्ति' इति क्रियापदम् / का की ? 'या' / या कथंभूता ? 'याता' / कं कर्मतापन्नम् ? ‘पारिन्द्रराजम्' / कथंभूतं पारिन्द्रराजम् ? 'अपारिं' अपगतवैरिणम् / यतः पुनः कथं० ? 'जितारं' जितं-पराजितं आरं-अरीणां समूहो येन स तथा तम् / अहीनाग्र्यपत्नी पुनः कथंभूता ? 'तारतेजाः' उज्ज्वलप्रभा / कस्याम् ? 'सदसि' सभायाम् / पुनः कथं०? 'सदसिभृत्' शोभनतरवारिधरा / पुनः कथं० ? 'कालकान्तालकान्ता' कालाः-श्यामाः कान्ताः-कमनीयाः अलकान्ताः-कुरलाग्राणि यस्याः सा तथा / पुनः कथं० ? 'सुरवसुरवधूपूजिता’ सुरवाः - सुस्वराः याः सुरवध्वो-देवाङ्गनास्ताभिः पूजितामहिता / (कथम्?) अरं' अत्यर्थम् / पुनः कथं० ? 'अविषमविषभृभूषणा' अविषमाः-सौम्याः विषभृतःसर्पाः त एव भूषणं-शृङ्गारो यस्याः सा तथा / पुनः कथं ? 'अभीषणा' अरौद्रा | पुनः कथं० ? 'भीहीना' भयरहिता / पुनः कथं० ? 'कुवलयनलयश्यामदेहा' कुवलयानि-नीलोत्पलानि तेषां वलयं-समूहस्तद्वत् श्यामो देहो यस्याः सा तथा | पुनः कथं० ? 'अमदेहा' अमदा-मदरहिता ईहा-चेष्टा यस्याः सा तथा / / .. अथ समासः-तारं तेजो यस्याः सा तार० 'बहुव्रीहिः' / संश्चासावसिश्च सदसिः ‘कर्मधारयः' / सदसिं बिभर्तीति सद० 'तत्पुरुषः' / अलकानामन्ता अलकान्ताः 'तत्पुरुषः' / अपगता अरयो यस्य सोऽपारिः ‘बहुव्रीहिः' / तमपारिम् / पारिन्द्राणां पारिन्द्रेषु वा राजा पारिन्द्र० 'तत्पुरुषः' / तं पारि० / शोभनो रवो यासां ताः सुरवाः ‘बहुव्रीहिः' / सुराणां वध्वः सुरवध्वः तत्पुरुषः' / सुरवाश्च ताः सुरवध्वश्च सुर० 'कर्मधारयः' / सुरवसुरवधूभिः पूजिता सुरवसुर० 'तत्पुरुषः' / अरीणां समूहः आरं तत्पुरुषः' / जितं आरं येन स जितारः ‘बहुव्रीहिः' / तं जितारम् / विषं बिभर्तीति विषभृत् 'तत्पुरुषः' / न विषमा अविषमाः 'तत्पुरुषः' / अविषमाश्च ते विषभृतश्च अविषम० 'कर्मधारयः' / अविषमविषभृतो भूषणं यस्याः सा अविषम० 'बहुव्रीहिः' / (न भीषणा अभी० 'तत्पुरुषः' / ) भिय हीना भीहीना 'तत्पुरुषः' / अहीनां इनः अहीनः 'तत्पुरुषः' / अग्र्या चासौ पत्नी च अग्र्यपली 'कर्मधारयः' / अहीनस्याग्र्यपली अहीना० 'तत्पुरुषः' / कुवलयानां वलयं कुवलय० 'तत्पुरुषः' / कुवलयवलयवत् श्यामः कुवल० 'तत्पुरुषः' / कुवलयवलयश्यामो देहो यस्याः सा कुवल० ‘बहुव्रीहिः' / न विद्यते मदो यस्याः सा अमदा 'बहुव्रीहिः' / अमदा ईहा यस्याः सा अमदेहा 'बहुव्रीहिः' / इति काव्यार्थः / / 92 // // इति श्रीशोभनस्तुतिवृत्ती श्रीपार्थपरमेश्वरस्य स्तुतेर्व्याख्या // 4 / 23 / 92 //

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234