Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 384 शोभनस्तुति-वृत्तिमाला श्लिष्टता यत्र सा / 'जैनराजी' जिनराजसम्बन्धिनी / ‘इनराजीनूता' इना-ईश्वरा आदित्या वा तेषां राज्यापङ्क्त्या नूता-स्तुता / 'नूतार्थधात्री' नूता-नवा ये अर्थाः तेषां धात्री-धरणशीला / 'इह' अत्र / 'ततहततमःपातकापातकामा' तताः-प्रसृता, हताः तमश्च पातकं च अपातः-पतनरहितः कामश्च यया सा / अपातकामेति पृथग् वा विशेषणम् / नास्ति पातश्च कामश्च यस्यामिति / शास्त्री' शास्त्रसम्बन्धिनी / 'शास्त्री' शासिका / 'नराणाम्' / अथवा 'शास्त्रीशा' शास्त्रिणां ईशा-स्वामिनी / 'स्त्रीनराणां' च (स्त्रीणां नराणां) 'हृदयहृत्' मनोहारिणी / 'अयशोरोधिका' अयशसां रोधिका-प्रचारविघातकारिका / अवाधिका' अबाधाजनिका / 'वा' शब्दश्चार्थे / ‘आदेया' ग्राह्या / ‘देयाद्' वितीर्यात् / 'मुदं’ प्रमोदम् / 'ते' तुभ्यम् / 'मनुजमनु जरां' पुमांसं लक्षणीकृत्य जरां-वयोहानिम् / 'त्याजयन्ती' मोचयन्ती / ‘जयन्ती' जयमासादयन्ती / या असद्योगभित् सा जैनराजी वाक् मुदं ते देयात् इति सम्वन्धः / / 91 / / अवचूरिः जिनराजानां संबन्धिनी जैनराजी वाग्-वाणी ते-तुभ्यं मुदं देयात् / किंविशिष्टा ? / सद्यः-शीघं असन्तो ये योगा-मनोवाक्कायव्यापारास्तान् भिनत्तीति सा / अमलानां गमानां लयो यत्र सा | इना-इभ्याः सूर्या वा तेषां राज्या नूता-स्तुता / नूतान्-नवीनानर्थान् दधातीति सा | इह-पृथिव्याम् / ततं-विपुलं, हतं-ध्वस्तं तमः-अज्ञानं पातकं-पाप्मा / अपातः-पतनरहितः कामश्च यया / यद्वा पृथग् विशेषणम् / न विद्यते पातकामौ. यस्याः सा / शास्त्री-शास्त्रसंवन्धिनी / नराणां शास्त्री-शासिका / यद्वा शास्त्रीणामीशा-स्वामिनी / स्त्रियो-नार्यो नरा-मास्तेषां हृदयं हरतीति / अयशो रुणद्धीति / न बाधते इत्यबाधिका / वा समुच्चये / आदेया-ग्राह्या / मनुजं-मानवमनु-लक्ष्यीकृत्य जरां-विस्रसां त्याजयन्तीविनाशयन्ती / जयन्ती केनाप्यपरिभूतत्वात् / / 91 / / श्रीवैरोट्यायाः स्तुतिःयाता या तारतेजाः सदसि सदसिभृत् कालकान्तालकान्ता ऽपारिं पारिन्द्रराजं सुरवसुरवधूपूजिताऽरं जितारम् / सा त्रासात् त्रायतां त्वामविषमविषभृद्भूषणाऽभीषणा भीहीनाऽहीनाग्र्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा // 4 // 92 // . - सग० 1. स्खलितमिदम्, अत्र लक्षीकृत्येत्युचितम् /

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234