Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 191
________________ 382 शोभनस्तुति-वृत्तिमाला सौ० वृ०-सद्योऽसद्योगेति / जैनराजी-तीर्थङ्करसम्वन्धिनी वाक्-वाणी [यस्याः सा] ते-तव मुदंहर्षं देयादित्यन्वयः / 'देयाद्' इति क्रियापदम् / का की ? / 'वाग्' वाणी / 'देयाद्' वितीर्यात्, ददातु इत्यर्थः / कां कर्मतापन्नाम् ? / 'मुदं' हर्षम् / कस्य ? / 'ते' तव / कुत्र? ‘इह' संसारे ! कथम् ? / 'सद्यः' शीघ्रम् / किंविशिष्टा वाक् ? / 'जैनराजी' तीर्थकरसत्का | पुनः किंविशिष्टा वाणी ? / असन्तःअशोभनाः दुष्टा योगा-मनोवाक्कायव्यापारास्तान् भिनत्तीति ‘असद्योगभित्', यद्वा असन्तः-असाधवः तेषां योगः-संयोगस्तं प्रति भिनत्तीति ‘असद्योगभित्' / पुनः किंविशिष्टा वाक् ? / अमला-निर्मला सदर्थत्वात् गमाः-सदृशपाठालापकाः तेषां लयः-स्थानं यस्याः सा ‘अमलगमलया' / पुनः किंविशिष्टा वाक् ? / इनाः-स्वामिनः चक्रवर्तिबलदेववासुदेवादयः यद्वा इनाः-सूर्यादयः इन्द्रादयो वा तेषां राजी-श्रेणिः तया नूता-स्तुता ‘इनराजीनूता' / पुनः किंविशिष्टा वाक् ? | नूतः-स्तुतः नवीनो वा योऽर्थः-सूत्रभाषणं तस्य धात्री-धरणीव धरणी वा मातेव माता 'नूतार्थधात्री' / पुनः किंविशिष्टा वाक् ? / ततं-विस्तीर्ण हतं-निरस्तं तमः अज्ञानं [वा] पातकं-पापं यया सा ‘ततहततमःपातका' / पुनः किंविशिष्टा वाक् ? / निराकृतः पातः कामो-मदनो यया सा ‘अपातकामा', यद्वा नास्ति पातकं-पापं आमो रोगो यस्याः सा ‘अपातकामा' / एतद्विशेषणद्वयमपि एकपदमप्यस्ति / पुनः किंविशिष्टा वाक् ? / 'शास्त्री' शिक्षयित्री, यद्वा शास्त्राणां-ग्रन्थानां ईशा-स्वामिनी | पुनः किंविशिष्टा वाक् ? / हृदय-चित्तं हरतीति ‘हृदयहृत्', हृदयङ्गमा इत्यर्थः / केषाम् ? / 'स्त्रीनराणां' योषित्पुरुषाणाम् / पुनः किंविशिष्टा वाक् ? / अयशःअकीर्तिः तं (तद्) रोधते इति ‘अयशोरोधिका' | पुनः किंविशिष्टा वाक् ? / नास्ति बाधा-पीडा यस्याः सा ‘अबाधिका' / वाशब्दः समुच्चयार्थे / पुनः किंविशिष्टा वाक् ? / ‘आदेया' सर्वभव्यासुमतां ग्राह्यवचना, हितकारिणी इत्यर्थः / पुनः वाक् किं कुर्वती ? / 'त्याजयन्ती' अपनयन्ती / कां कर्मतापन्नाम् ? / 'जरां' विस्रसाम् / कथम् ? / 'अनु' लक्षीकृत्य / के कर्मतापन्नम् ? / 'मनुजं' मानवम् / पुनः वाक् किं कुर्वती ? / 'जयन्ती' जयनशीला, न कैरपि पराजिता / एतादृशी जैनी वाग् युष्माकं मुदं देयादिति पदार्थ : / / अथ समासः-असन्तश्च ते योगाश्च असद्योगाः, असद्योगान् भिनत्तीति असद्योगभिद, यद्वा न सन्तः असन्तः, असतां योगः असद्योगः, असद्योगं भिनत्तीति असद्योगभित् / उच्यते इति वाक् / न मला अमलाः, अमलाश्च ते गमाश्च अमलगमाः,स अमलगमानां लयः-स्थानं यस्याः सा अमलगमलया / जिनेषु राजानः जिनराजाः, जिनराजानां इयं जैनराजी / इनानां राजयः इनराजयः, इनराजिभिः नूता इनराजिनूता / नूताश्च ते अर्थाश्च नूतार्थाः, नूतार्थानां धात्री नूतार्थधात्री / तमश्च पातकं च तमःपातके, हते च ते तमःपातके च हततमःपातके, तते हततमःपातके यया सा ततहततमःपातका | पातश्च कामश्च

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234