Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 380 . शोभनस्तुति-वृत्तिमाला 'नूतार्थधात्री' नूताः-नवीना ये अर्थाः-भावास्तेषां धात्री-धारणशीला / पुनः कथं० ? 'ततहततमःपातकापातामाः' तताः-प्रसृताः, हताः-क्षयं नीताः, तमः-अज्ञानं, पातकं-पापं, अपातः-पातरहितः, कामः-कन्दपः, तता हतास्तमःपातकापातकामा यया सा तथा / ततहततमःपातका अपातकामा चेति विशेषणद्वयं पृथग् व्याख्यायते तदापि युक्तमेव / तथा चायमर्थः-तते हते तमःपातके यया सा तथा, न विद्येते पातकामौ यस्याः सा तथेति / पुनः कथं० ? 'शास्त्री' शास्त्रसम्बन्धिनी / पुनः कथं० ? 'शास्त्री' शासिका / केषाम् ? 'नराणाम्' / पुनः कथं० ? हृदयहृत्' मनोहारी / अथवा शास्त्रीशेत्येकं विशेषणम् / स्त्रीनराणां हृदयहृदिति चैकं विशेषणमिति विशेषणद्वयं व्याख्येयम् / तथा हि शास्त्रिणः-शास्त्रवन्तः बहुश्रुता इत्यर्थः, तेषामीशा-स्वामिनी, तैः सेवनीयत्वात् / स्त्रीणां-योषितां नराणां-पुंसां हृदयहृत्मनोहरा / पुनः कथं० ? 'अयशोरोधिका' अयशसां-अकीर्तीनां रोधिका-प्रसरविघातकारिका / पुनः कथं० ? 'अबाधिका' न बाधाजनिका / 'वा' शब्दश्चार्थः स च समुच्चयार्थो ज्ञेयः / पुनः कथं० ? 'आदेया' ग्राह्या / वाक् किं कुर्वती ? 'त्याजयन्ती' मोचयन्ती / कां कर्मतापन्नाम् ? 'जरां' विस्रसाम् / कथम् ? 'मनुजमनु' मानवमनु-लक्षीकृत्य / मनुजानां जरां विनाशयतीति फलितार्थः / पुनः किं कुर्वती ? 'जयन्ती' जयमासादयन्ती, केनाप्यपरिभूयमानत्वात् / / अथ समासः-न सन् असन् 'तत्पुरुषः' / असंश्चासौ योगश्च असद्योगः ‘कर्मधारयः' / अथवा न सन्तः असन्तः 'तत्पुरुषः' / असद्भिर्योगः असद्योगः 'तत्पुरुषः' / असद्योगं भिनत्तीत्यसद्योगभित् 'तत्पुरुषः' / न विद्यते मलो येषां ते अमलाः ‘बहुव्रीहिः' / अमलाश्च ते गमाश्च अमलगमाः ‘कर्मधारयः' / अमलगमानां लयो यस्यां सा अमलगम० 'बहुव्रीहिः' / जिनानां जिनेषु वा राजानः जिनराजाः 'तत्पुरुषः' / जिनराजानामियं जैनराजी / इनानां राजी इनराजी 'तत्पुरुषः' / इनराज्या नूता इनरा० 'तत्पुरुषः' / नूताश्च तेऽर्थाश्च नूतार्थाः ‘कर्मधारयः' / नूतार्थानां धात्री नूता० 'तत्पुरुषः' / तताश्च ते हताश्च ततहताः ‘कर्मधारयः' / न विद्यते पातो यस्य सोऽपातः ‘बहुव्रीहिः' / अपातश्चासौ कामश्च अपातकामः ‘कर्मधारयः' / तमश्च पातकं च अपातकामश्च तमःपा० 'इतरेतरद्वन्द्वः' / ततहतास्तमःपातकापातकामा यया सा ततहत० 'बहुव्रीहिः' / पृथग्विशेषणपक्षे तु तते च ते हते च ततहते 'कर्मधारयः' / तमश्च पातकं च तमःपातके 'इतरेतरद्वन्द्वः' / ततहते तमःपातके यया सा ततह० 'कर्मधारयः' / पातश्च कामश्च पातकामौ ‘इतरेतरद्वन्द्वः' / न विद्यते पातकामौ यस्याः सा अपा० 'बहुव्रीहिः' / शास्त्रीणामीशा शास्त्रीशा 'तत्पुरुषः' / स्त्रियश्च नराश्च स्त्रीनराः ‘इतरेतरद्वन्द्वः' / तेषां स्त्रीनराणाम् / हृदयं हरतीति हृदयहृत् तत्पुरुषः' / न यशांसि अयशांसि तत्पुरुषः'.। अयशसां रोधिका अयशो० 'तत्पुरुषः' / न बाधिका अबाधिका 'तत्पुरुषः' / इति काव्यार्थः / / 91 / /

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234