Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 190
________________ श्रीपार्थजिनस्तुतयः 381 (2) * सि० वृ०–सद्योऽसद्योगेति / सा जिनराजानामियं जैनराजी जिनराजसंवन्धिनीत्यर्थः वाक्-वाणी ते-तव मुदं-हर्षं देयाद्-वितीर्यादित्यर्थः / 'डुदाञ् दाने' धातोः कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् / 'दादेरे' (सा० सू० 807) इत्याकारस्यैकारः / तथा च ‘देयाद्' इति सिद्धम् / अत्र ‘देयाद्' इति क्रियापदम् / का की ? / वाक् / कां कर्मतापन्नाम् ? / मुदं-हर्षम् / कुत्र ? / इह-अत्र जगति / कथम् ? / सद्यःतत्क्षणम् / वाक् किमीया ? | जैनराजी / कथंभूता वाक् ? / 'असद्योगभित्' असत्-अशोभनो यो योगःअसद्व्यापारः तं भिनत्ति सा तथा / यदि वा असन्तो-असाधवः तैः योगः-संसर्गः तं भिनत्तीति तथा / असद्योगं मनोवाक्कायव्यापारं भिनत्तीत्यर्थो वा / पुनः कथंभूता ? | ‘अमलगमलया' अमला-निर्मला ये गमाः-सदृशपाठाः तेषां लयः-श्लिष्टता यत्र सा तथा / पुनः कथंभूता ? / 'इनराजीनूता' इनाःचक्रवर्त्यादयः प्रभवः सूर्या वा तेषां राजी-श्रेणी तया नूता-स्तुता / “ईनः प्रभौ च सूर्ये च” इत्यमरः (?) / कथंभूता ? / 'नूतार्थधात्री' नूतना-नवीना ये अर्था-भावाः तेषां धात्री-धारणशीला, यदिवा नूतान्-नवान् अभिधेयान् प्रयोजनानि वा दधातीति नूतार्थधात्री / “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु” इत्यमरः (श्लो० 2506) / पुनः किंविशिष्टा ? / 'ततहततमःपातकापातकामा' तमः-अज्ञानं पातकं-पापं अपातः-पातरहितः कामः-कन्दर्पः, तमश्च पातकं च अपातकामश्च ‘इतरेतरद्वन्द्वः', तता हताः तमःपातकापातकामा यया सा तथा,। अपातकामेति पृथग विशेषणं वा / पातः-पतनं कामः-स्मरः अनयो 'र्द्वन्द्वः' / तथा च न विद्यते पातकामौ यस्याः सा तथेति / पुनः कथंभूता ? / शास्त्री-शास्त्रसम्बन्धिनीत्यर्थः / तस्येदम्' (पा० अ०४, पा०३, सू० 120) इत्यण् / 'टिड्डाणञ्०' (पा० अ०४, पा० 1, सू० 15) इति ङीप् / “निदेशग्रन्थयोः शास्त्रं” इत्यमरः (श्लो० 2694) / पुनः कथंभूता ? / शास्त्रीशिक्षयित्री / केषाम् ? / नराणाम् / पुनः कथंभूता ? / 'हृदयहृत्' हृदयं हरति-वशीकुरुते इति हृदयहृत् / अथवा शास्त्रीशेत्येकं विशेषणं, स्त्रीनराणां हृदयहृदिति चै विशेषणमिति विशेषणद्वयं ज्ञातव्यम् / तथाहि-कथंभूता. वाक ? / शास्त्रीशा-शास्त्रं जानन्ति ते शास्त्रिणः-बहश्रताः तेषां ईशा-स्वामिनी. तैः सेवनीयत्वात् / पुनः कथंभूता ? / 'स्त्रीनराणां हृदयहृत्' स्त्रीणां-योषितां नराणां-पुंसां हृदयहृत्-मनोहरा / पुनः कथंभूता ? / 'अयशोरोधिका' अयशसां-अपकीर्तीनां रोधिका-प्रसरविघातकारिका / पुनः कथंभूता ? | ‘अबाधिका' न बाधत इत्यबाधिका, सर्वेषां सुखजनकत्वात् / पुनः किंविशिष्टा ? | 'आदेया' आदीयते इत्यादेया, ग्रहणयोग्येत्यर्थः / अविसंवादित्वेन सर्वैरपि तद्ग्रहणादिति भावः / वाक् किं कुर्वती ? / त्याजयन्ती-मोचयन्ती / काम् ? / जरां-विस्रसाम् / कथम् ? / 'मनुजमनु' मानवमनुलक्षीकृत्य, मनुजानां जरां विनाशयतीति फलितार्थः / किं कुर्वती ? / जयन्ती-जयमासादयन्ती, केनाप्यपरिभूयमानत्वात् / / 91 / / 1. 'काऽसौ' इत्यत्रोचितम् / 2. “इनः सूर्य प्रभौ राजा” इति अमरकोशे (श्लो० 2557) /

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234