________________ 382 शोभनस्तुति-वृत्तिमाला सौ० वृ०-सद्योऽसद्योगेति / जैनराजी-तीर्थङ्करसम्वन्धिनी वाक्-वाणी [यस्याः सा] ते-तव मुदंहर्षं देयादित्यन्वयः / 'देयाद्' इति क्रियापदम् / का की ? / 'वाग्' वाणी / 'देयाद्' वितीर्यात्, ददातु इत्यर्थः / कां कर्मतापन्नाम् ? / 'मुदं' हर्षम् / कस्य ? / 'ते' तव / कुत्र? ‘इह' संसारे ! कथम् ? / 'सद्यः' शीघ्रम् / किंविशिष्टा वाक् ? / 'जैनराजी' तीर्थकरसत्का | पुनः किंविशिष्टा वाणी ? / असन्तःअशोभनाः दुष्टा योगा-मनोवाक्कायव्यापारास्तान् भिनत्तीति ‘असद्योगभित्', यद्वा असन्तः-असाधवः तेषां योगः-संयोगस्तं प्रति भिनत्तीति ‘असद्योगभित्' / पुनः किंविशिष्टा वाक् ? / अमला-निर्मला सदर्थत्वात् गमाः-सदृशपाठालापकाः तेषां लयः-स्थानं यस्याः सा ‘अमलगमलया' / पुनः किंविशिष्टा वाक् ? / इनाः-स्वामिनः चक्रवर्तिबलदेववासुदेवादयः यद्वा इनाः-सूर्यादयः इन्द्रादयो वा तेषां राजी-श्रेणिः तया नूता-स्तुता ‘इनराजीनूता' / पुनः किंविशिष्टा वाक् ? | नूतः-स्तुतः नवीनो वा योऽर्थः-सूत्रभाषणं तस्य धात्री-धरणीव धरणी वा मातेव माता 'नूतार्थधात्री' / पुनः किंविशिष्टा वाक् ? / ततं-विस्तीर्ण हतं-निरस्तं तमः अज्ञानं [वा] पातकं-पापं यया सा ‘ततहततमःपातका' / पुनः किंविशिष्टा वाक् ? / निराकृतः पातः कामो-मदनो यया सा ‘अपातकामा', यद्वा नास्ति पातकं-पापं आमो रोगो यस्याः सा ‘अपातकामा' / एतद्विशेषणद्वयमपि एकपदमप्यस्ति / पुनः किंविशिष्टा वाक् ? / 'शास्त्री' शिक्षयित्री, यद्वा शास्त्राणां-ग्रन्थानां ईशा-स्वामिनी | पुनः किंविशिष्टा वाक् ? / हृदय-चित्तं हरतीति ‘हृदयहृत्', हृदयङ्गमा इत्यर्थः / केषाम् ? / 'स्त्रीनराणां' योषित्पुरुषाणाम् / पुनः किंविशिष्टा वाक् ? / अयशःअकीर्तिः तं (तद्) रोधते इति ‘अयशोरोधिका' | पुनः किंविशिष्टा वाक् ? / नास्ति बाधा-पीडा यस्याः सा ‘अबाधिका' / वाशब्दः समुच्चयार्थे / पुनः किंविशिष्टा वाक् ? / ‘आदेया' सर्वभव्यासुमतां ग्राह्यवचना, हितकारिणी इत्यर्थः / पुनः वाक् किं कुर्वती ? / 'त्याजयन्ती' अपनयन्ती / कां कर्मतापन्नाम् ? / 'जरां' विस्रसाम् / कथम् ? / 'अनु' लक्षीकृत्य / के कर्मतापन्नम् ? / 'मनुजं' मानवम् / पुनः वाक् किं कुर्वती ? / 'जयन्ती' जयनशीला, न कैरपि पराजिता / एतादृशी जैनी वाग् युष्माकं मुदं देयादिति पदार्थ : / / अथ समासः-असन्तश्च ते योगाश्च असद्योगाः, असद्योगान् भिनत्तीति असद्योगभिद, यद्वा न सन्तः असन्तः, असतां योगः असद्योगः, असद्योगं भिनत्तीति असद्योगभित् / उच्यते इति वाक् / न मला अमलाः, अमलाश्च ते गमाश्च अमलगमाः,स अमलगमानां लयः-स्थानं यस्याः सा अमलगमलया / जिनेषु राजानः जिनराजाः, जिनराजानां इयं जैनराजी / इनानां राजयः इनराजयः, इनराजिभिः नूता इनराजिनूता / नूताश्च ते अर्थाश्च नूतार्थाः, नूतार्थानां धात्री नूतार्थधात्री / तमश्च पातकं च तमःपातके, हते च ते तमःपातके च हततमःपातके, तते हततमःपातके यया सा ततहततमःपातका | पातश्च कामश्च