Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 366 शोभनस्तुति-वृत्तिमाला सिः / ‘दादेः पे' (सा० सू०७२५) इति सिलोपः / 'इणः सिलोपे गादेशो वक्तव्यः' इति गादेशः / दिबादावट्' (सा० सू० 707) / ‘इ यं स्वरे' (सा० सू० 33) / ‘स्वरहीनं०' (सा० सू० 36) / तथा च अभ्यगात्' इति सिद्धम् / अत्र ‘अभ्यगात्' इति क्रियापदम् / कः कर्ता ? / 'जनः' / कां कर्मतापन्नाम् ? / 'विश्वासेवितताम्रपादपरताम्' विश्वेन-जगता सेवितौ अर्चितौ वा ताम्रौ-रक्तवर्णी पादौ-चरणौ तयोः परतांतदेकशरणताम् / कथम् ? / 'असकृत्'-निरन्तरम् / शार्दूलविक्रीडितं छन्दः / लक्षणं तु पूर्वमेवोक्तम् / // इति महोपाध्यायश्रीभानु० श्रीनेमिनाथजिनस्य स्तुतिवृत्तिरियम् / / 4 / 22 / 88 // (3) सौ० वृ०-हस्तेति / सा अम्वानाम्नी देवी नः-अस्माकं भूति-लक्ष्मी वितनोतु इत्यन्वयः / 'वितनोतु' इति क्रियापदम् / का कर्जी ? / 'अम्बा' / 'वितनोतु' विस्तारयतु / कां कर्मतापन्नाम् ? / 'भूतिम्' / केषाम् ? / 'नः' अस्माकम् / किंविशिष्टा अम्बा ? | 'अर्जुनरुचिः' सुवर्णच्छविः / पुनः किंविशिष्टा अम्बा ? / विततः-विस्तीर्णो यं आम्रपादपः-सहकारतरुः तत्र रता-आसक्ता 'वितताम्रपादपरता', सहकारतरुनिवासिनीत्यर्थः / पुनः किंविशिष्टा अम्बा ? / रिपूणां-वैरिणां त्रासं-अकस्माद्भयं करोतीति 'रिपुत्रासकृत्' रिपुभयकारिणीत्यर्थः / कया ? / 'वाचा' हक्कारेण / पुनः किंविशिष्टा अम्बा ?' हस्तेकरे आलम्बिता-लोलायमाना चूतस्य-सहकारस्य लुम्बिः-प्रलम्बा(?) लतिका यया सा ‘हस्तालम्बितचूतलुम्बिलतिका' / पुनः किंविशिष्टा अम्बा ? / 'अधिरूढा' अध्यारूढा / कस्मिन् ? / 'सिंहे'. कण्ठीरवे / किंविशिष्टे सिंहे ? / उल्लसन्-जाग्रद विश्वासः-प्रतीतिलक्षणो यस्य स उल्लसद्विश्वासः तस्मिन् 'उल्लसद्विश्वासे' / पुनः किंविशिष्टा अम्बा ? / 'सा' सा-प्रसिद्धा / तच्छन्दो यच्छन्दमपेक्षते / सा का ? | जनो-लोको यस्याः अम्बाया विश्वं-जगत् तेन आसेवितो-आराधितौ ताम्रौ-रक्तौ पादौ-चरणौ तयोः परतातत्परतां 'विश्वासेवितताम्रपादपरतां' अभ्यागमत् इत्यन्वयः / ‘अभ्यागमत्' इति क्रियापदम् / कः कर्ता ? / 'जनः' / 'अभ्यागमत्' प्रापत् / कां कर्मतापन्नाम् ? / 'विश्वासेवितताम्रपादपरतां' जगदाराधितताम्रचरणसंगतिम् / कथम् ? / 'असकृत्' नित्यशः / कस्याः ? / 'यस्याः' देव्याः / पुनः किंविशिष्टा अम्बा ? | चारिणौ-विहरणशीलौ पुत्रौ यस्याः सा 'चारिपुत्रा', बवयोरैक्यं यमकत्वात् / एतादृशी अम्वा नः-अस्माकं भूतिं वितनोतु / इति पदार्थः / / अथ समासः-चूतस्य लुम्बिः चूतलुम्बिः चूतलुम्विः एव लतिका चूतलुम्बिलतिका, हस्ते आलम्बिता हस्तालम्विता, हस्तालम्विता चूतलुम्बिलतिका यया सा हस्तालम्वितचूतलुम्बिलतिका / विश्वेन आसेवितौ विश्वासेवितो, ताम्रौ च तौ पादौ च ताम्रपादौ, विश्वासेवितौ च तौ ताम्रपादौ च 1. 'इणिकोः सिलोपे गा वक्तव्यः' इति सारस्वते (सू० 815) /

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234