Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 180
________________ श्रीपार्धजिनस्तुतयः 371 'धेट पाने' धातोः भूते सौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / क्रियासाधनिका पूर्ववज्ज्ञेया / अत्र 'अंदधत्' इति क्रियापदम् / का की ? / आली / केषाम् ? / अलीनाम् / कथम् ? / आराद् / “आराद् दूरसमीपयोः” इति विश्वः / कुत्र ? / इह-जगति / पुनः कथम् ? / अरं-शीघम् / कया ? / मुदा-हर्षेण / कथंभूता अलीनामाली ? / 'उदारा' प्रचुरा-महती / “उदारो दातृमहतोः” इत्यमरः (श्लो० 2719) / पुनः कथंभूता ? / 'मधुरमधुरसा' मधुरं-मिष्टं यन्मधु-पुष्परसः तस्मिन् रसः-तीवाभिलाषो रागो वा यस्याः सा / “मधु मद्ये पुष्परसे” इत्यमरः (श्लो० 2540) / “शृङ्गारादौ विषे वीर्ये, गुणे रागे द्रवे रसः” इत्यमरः (श्लो० 2789) / कथंभूतः पार्थः ? / 'आलानबाहुः' आलानाविव गजबन्धनस्तम्भाविव बाहू-भुजौ यस्य स तथा / पुनः कथंभूतः ? / ‘सूचितोमाचितः' सुष्ठु उचिता या उमा-कीर्तिस्तया चितो-व्याप्तः / “उमा सीता हैमवती हरिद्राकीर्तिकान्तिषु” इति विश्वः / पुनः कथंभूतः ? / 'रुचिररुचिरदः' रुचिरामनोहरा रुचिः-ज्योतिर्येषां ते रुचिररुचयः, एतादृशा रदाः-दन्ता यस्य स तथा / “रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः” इति अभिधानचिन्तामणौ (का० 2, श्लो० 13) / पुनः कथंभूतः ? / 'अतनुरवः' अतनुः-अनल्पः रवो-ध्वनिर्यस्य स तथा, वाण्या योजनगामित्वात् / पुनः कथंभूतः ? / नन्दक-नन्दयिता / पुनः कथंभूतः ? | नोदकः-क्षेपकः / नो इति निषेधार्थे / स पार्श्व इति स कः ? / यदीया तनुः-यस्य पार्श्वप्रभोः तनुः-शरीरं आपत्रा-आपद्भ्यस्त्राणकारिणी, अस्तीति क्रियाध्याहारः / ततः ‘अस्ति' इति क्रियापदम् / का की ? / तनुः / कथंभूता ? / यदीया / पुनः कथंभूता ? | ‘आपत्त्रा' आपट्यस्त्राति-रक्षतीति आपत्ता / 'सुपि०' (पा० अ० 3, पा० 2, सू० 4) इति योगविभागात् कः / पुनः कथंभूता ? / 'देवराजीवराजीपत्रा' देवसम्बन्धिनी या राजीवानां-कमलानां राजी-श्रेणी सैव पत्रं-वाहनं यस्याः सा तथा / “पत्रं वाहनपक्षयोः” इत्यमरः (श्लो० 2693) / / 89 / / . सौ० वृ०-यो रिष्टेषु-विघ्नेषु नेमिः-चक्रं भवति तस्य पार्वं सद्भिः सदा सेव्यमानं भवति / यद्वा गर्भस्थे भगवति जनन्या स्वप्ने शय्यापा— कृष्णसर्पदर्शनात् तथा पार्श्वनागकुमारशासनाधिष्ठायकत्वात् / अनेन सम्बन्धेनायातस्य त्रयोविंशतितमजिनस्य श्रीपार्श्वनाथस्य स्तुतिव्याख्यानं लिख्यते-मालेति / . स (पार्श्वः) पार्श्वनाथजिनः मा पातादित्यन्वयः / 'पातात्' इति क्रियापदम् / कः कर्ता ? | ('पार्थः') पार्श्वजिनः / 'पातात्' रक्षतात् / कं कर्मतापन्नम् ? / 'मा' विशेषादेशे अस्मच्छब्दस्य द्वितीयैकवचनस्य मा इत्यस्य मा इति निपातः / कस्मात् ? / 'पातात्' नरकादिपा(ता)त् / पार्थः किं कुर्वन् ? / 'दधत्' विभ्रत् / कां कर्मतापन्नाम् ? / 'माला' स्रजम् / किंविशिष्टः पार्थः ? / आलानौगजवन्धनस्तम्भौ तद्वद् बाहू-भुजौ यस्य सः ‘आलानबाहुः' / पुनः अलीनां-भ्रमराणामाली-श्रेणिः यां मालामारात्-अन्तिके अरं-अत्यर्थं मुदा हर्षेण अदधदित्यन्वयः / 'अदधत्' इति क्रियापदम् / का

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234