Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीपार्धजिनस्तुतयः 375 एते न विद्यन्ते यस्याः सा / पुनः कथं० ? 'असमाना' असदृशा / सेति तच्छब्दसंयोगाद्यच्छब्दयोजनामाहया जिनानां राजी भीतिहृद्-भयापहारिणी / अत्र [अपि] ‘अस्ति' इति क्रिया अध्याह्रियते / ततश्च ‘अस्ति' इति क्रियापदम् / का कर्जी ? 'या' / कथंभूता ? 'भीतिहृत्' / कस्मिन् ? 'तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे' तरलतराः-कम्प्रतराः लसन्तः-दीप्यमानाः केतवो-ध्वजा येषां ते तथा रङ्गन्तः-चलन्तः ये तुरङ्गाः-अश्वाः व्यालाः-दुष्टदन्तिनः तेषां व्यालग्ना-भेटिताः कृताधिरोहणा वा एवंविधा ये योधाः-भटाः तैराचितः-आकीर्णः रचितो-विहितो यो रणः-सङ्ग्रामः तस्मिन् / कथम् ? 'आराद्' दूरात् अन्तिकाद् वा // .. अथ समासः-राजीवमिव राजीवम् / राजीवं वक्त्रं यस्याः सा राजीव० ‘बहुव्रीहिः' / लसन्तश्च ते केतवश्च लसत् ‘कर्मधारयः' / अतिशयेन तरलास्तरलतराः / तरलतरा लसत्केतवो येषां ते तरल० 'बहुव्रीहिः' / रङ्गन्तश्च ते तुरङ्गाश्च रङ्गत्तु० 'कर्मधारयः' / रङ्गत्तुरङ्गाश्च व्यालाश्च रङ्गत्तु० ‘इतरेतरद्वन्द्वः' / रङ्गत्तुरङ्गव्यालानां व्यालग्ना रङ्गत्तु० 'तत्पुरुषः' / रङ्गत्तुरङ्गव्यालव्यालग्नाश्च ते योधाश्च तरलतरलसत्केतुरङ्गत्तु० 'कर्मधारयः' / तरलतरलसत्केतवश्च ते रङ्गत्तुरङ्गव्यालव्यालग्नयोधाश्च तरल० 'कर्मधारयः' / तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधैराचितः तरल० 'तत्पुरुषः' / रचितश्चासौ रणश्च रचित० 'कर्मधारयः' / तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितश्चासौ रचितरणश्च तरल० 'कर्मधारयः' / तस्मिन् तरल० / भीतिं हरतीति भीतिहत् 'तत्पुरुषः' / अतिशयेन हृद्या अतिहृद्या 'तत्पुरुषः' / न विद्यते मलो यस्यां सा अमला ‘बहुव्रीहिः' / अमला मतिर्यस्य सोऽमलमतिः 'बहुव्रीहिः' / तस्यामलमतेः / अधिकश्चासावामश्च अधिकामः ‘कर्मधारयः' / तस्मादधिकामात् / अथवा आधिश्च कामश्चाधिकामं 'समाहारद्वन्द्वः' / तस्मादाधिकामात् / कालस्याननं कालाननं 'तत्पुरुषः' / व्याधिश्च कालाननं च जननं च जरा च त्रासश्च मानश्च व्याधिकाला० 'इतरेतरद्वन्द्वः' / न विद्यन्ते व्याधिकालाननजननजरात्रासमाना यस्यां सा अव्याधिकाला० ‘बहुव्रीहिः' / न समाना असमाना 'तत्पुरुषः' इति काव्यार्थः / / 90 / / सि० वृ०-राजीति / सा जिनानां राजी-तीर्थकृतां पङ्क्तिः, माशब्दोऽस्मच्छब्दस्य द्वितीयैकवचनान्तो विशेषादेशे सिद्धो मामित्यस्यार्थे वर्तते, 'अधिकामात्' अधिकः-उत्कृष्टः यः आमोरोगः तस्मात्, अथवा आधिः-मानसी व्यथा, कामः-कन्दर्पः तस्मात् (अलम्) अव्यात्-पायाद् इत्यर्थः / 'अव रक्षणे' धातोः आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् / अत्र ‘अव्यात्' इति क्रियापदम् / का की ? / राजी / केषाम् ? / जिनानाम् / कं कर्मतापन्नम् ? / मा / कस्मात् ? / अधिकामात् /

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234