Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीनेमिजिनस्तुतयः 353 ___ हे जन ! हे भव्यलोक! त्वं तं नेमिं-नेमिजिनं नम इत्यन्वयः / 'नम' इति क्रियापदम् / कः कर्ता ? / 'त्वम्' / 'नम' प्रणम / कं कर्मतापन्नम् ? / ('नेमि') नेमिनाथम् / किंविशिष्टं नेमिम् ? | नम्राणां-नमनशीलानां निर्वृतिः-मोक्षः सुख वा तं करोतीति ‘नम्रनिर्वृतिकरम्' / पुनः किंविशिष्टं नेमिम् ? / 'अहसं' अपगतहास्यम् / पुनः किंविशिष्टं नेमिम् ? / राजीमत्यां-(उग्रसेन)पुत्र्यां तापदंतापदायकं, काममनोरथविफलीकरणत्वात् / पुनः किंविशिष्टं नेमिम् ? / अञ्जनं-कज्जलं तस्य भाकान्तिः तत्संमानं-(सदृश्य), श्यामवर्णमित्यर्थः / पुनः किंविशिष्टं नेमिम् ? / 'तं' तं प्रसिद्धम् / तच्छब्दो यच्छब्दमपेक्षते / तं कम् ? / यो नेमिः रणमुखे-सङ्ग्रामप्रारम्भे ऊर्जितराजकं-उत्कटराजसमूहं क्षणात्वेगेन चिक्षेप इत्यन्वयः / 'चिक्षेप' इति क्रियापदम् / कः कर्ता ? | ‘यः' / 'चिक्षेप' बभञ्जवित्रासयामास / किं कर्मतापन्नम् ? | ऊर्जितराजकम् / कस्मिन् ? / 'रणमुखे' किंविशिष्टं ऊर्जितराजकम् ? / 'लक्षसख्यं' लक्षशः संख्यात्मकं, यद्वा अकारप्रश्लेषे नास्ति लक्षशः (लक्ष्या) संख्या यत्र तद् अलक्ष्यसंख्यम् / पुनः किंविशिष्टं ऊर्जितराजकम् ? ‘अक्षामं' न दुर्बलं, प्रौढपरिकरमित्यर्थः / च-पुनः यो नेमिः यदूनां-यादवानां राजी श्रेणिः अतीतापदं-गतविपदं चक्रे इत्यन्वयः / 'चक्रे' इति क्रियापदम् / कः कर्ता ? / 'यः' नेमिः / 'चक्रे' कृतवान् / कां कर्मतापन्नम् ? / 'राजी' श्रेणिम् / केषाम् ? / 'यदूनाम्' किंविशिष्टां राजीम् ? / 'दक्षां' कुशलाम् / पुनः किंविशिष्टां राजीम् ? / अतीताअतिक्रान्ता आपद-विपद् यस्याः सा अतीतापत् तां अतीतापदम्' / पुनः किंविशिष्टां राजीम् ? |जनेषुलोकेषु भासमानं दीप्यमानं महः-तेजो यस्याः सा 'जनभासमानमहसम्' / इदमपि विशेषणं नेमिमिति पदेऽपि लगति। एवंविधं श्रीनेमिजिनं भो भव्याः ! यूयं प्रणमत / इति पदार्थः / / अथ समासः-राज्ञां समूहो राजकं, ऊर्जितं-उद्धतं च तद् राजकं च ऊर्जितराजकम् / रणस्य मुखं रणमुखं, तस्मिन् रणमुखे / नास्ति लक्षशः (लक्ष्या) सङ्ख्या यस्मिंस्तद् अलक्षसंख्यम् / न क्षामं अक्षामं, तद् अक्षामम् / जनेषु भासमानं महो यस्य स जनभासमानमहाः, तं जनभासमानमहसम् / न विद्यते हसोहासो यस्य सः अहसः, तं अहसम् / तापं ददातीति तापदः, राजीमत्याः तापदो राजीमतीतापदः, तं राजीमतीतापदम् / अञ्जनस्य भा अञ्जनभा, अञ्जनभया समानः अञ्जनभासमानः, तं अञ्जनभासमानम् / नमनशीला नम्राः, नम्राणां निर्वृतिः नम्रनिर्वृतिः, नम्रनिर्वृितिं करोतीति नम्रनिर्वृतिकरः, तं नम्रनिर्वृतिकरम् / अतीता-गता आपद् यस्याः सा अतीतापत्, तां अतीतापदम् / इति प्रथमवृत्तार्थः / 1 / / शार्दूलविक्रीडितम् / / ____दे० व्या०-चिक्षेपोर्जितेति / हे जन ! हे भव्यलोक ! तं नेमि-नेमिनाथं त्वं नम-नमस्कुरु इत्यन्वयः / ‘णम प्रहीभावे' धातुः / 'नम' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? /

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234