Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 165
________________ 356 शोभनस्तुति-वृत्तिमाला भवस्यायासो भवायासः 'तत्पुरुषः' / तं भवायासम् / सारश्च तन्महश्च सारमहः ‘कर्मधारयः' / स्त्रिय इव स्त्रियः / आशाश्च ताः स्त्रियश्च आशास्त्रियः ‘कर्मधारयः' / आशास्त्रियश्च विहायश्च आशास्त्रीविहायः 'इतरेतरद्वन्द्वः' / पिहितानि आशास्त्रीविहायांसि येन तत् पिहिता० ‘बहुव्रीहिः' / न दितं अदितं 'तत्पुरुषः' / इति काव्यार्थः / / 86 / / (2) सि० वृ०-प्रावाजीज्जितेति / सा जिनानां-तीर्थकृतां राजी-ततिः-श्रेणी नः-अस्माकं भवायासंसंसारखेदं हरतु-दूरीकरोतु इत्यर्थः / 'हृञ् हरणे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / ‘अप्०' (सा० सू० 691) / ‘गुणः' (सा० सूत्र 692) इति गुणः / 'स्वरहीनं०' (सा० सू० 36) / अत्र 'हरतु' इति क्रियापदम् / का कर्जी ? / राजी / केषाम् ? / जिनानाम् / कं कर्मतापन्नम् ? / 'भवायासं' भवस्य आयासो भवायासस्तम् / केषाम् ? / नः / सेति तच्छब्दसाहचर्याद् यच्छब्दयोजनामाह / या जिनानां राजी प्रावाजीत्-प्रव्रज्यामग्रहीत् / प्रपूर्वक् ‘व्रज गतौ क्षेपणे च' धातोः कर्तरि भूते सौ परस्मैपदे प्रथमपुरुषैकवचनं दिए / 'दिबादावट' (सा० सू० 707) / 'भृते सिः' (सा० सू० 724) / 'सिसतासीस्यपामिट्' (सा० सू० 720) इति सेरिडागमः / सेरिति दिपः ईडागमः / ‘इट ईटी' (सा० सू० 737) इति सेर्लोपः / 'सवर्णे दीर्घः' (सा० सू० 52) / 'णित्पे' (सा० सू० 759) इति परस्मैपदे णित्वे / 'अत उपधायाः' (सा० सू० 757) इति वृद्धिः / ‘स्वरहीनं०' (सा० सू० 36) / तथा च ‘प्रावाजीत्' इति सिद्धम् / अत्र ‘प्रावाजीत्' इति क्रियापदम् / का की ? / या / किं कृत्वा ? / संत्यज्य-त्यक्त्वा / किम् ? / राज्यं-साम्राज्यं, राज्यव्यापारमिति यावत् / 'राजश्वशुराद्यत्' (पा० अ० 4, पा० 1, सू० 137) इति यत् / कस्मात् ? / जवान-वेगात् / किमिव ? / रज इव-रेणुरिव / यथा वस्त्रविलग्नरजःपरिशाटने विलम्बो न भवति तथाऽविलम्बेन त्यक्तमिति भावः / “रेणुर्द्वयोः स्त्रियां धूली (लिः) पांशु न द्वयो रजः” इत्यमरः (श्लो० 1664) / “अथ रजसि स्युर्दूलीपांशुरेणवः” इति हैमः (का० 4, श्लो० 36) / रज्यन्ते वस्त्राण्यनेन इति रजः / ‘रञ्ज रागे' ‘(सर्वधातुभ्यः) असुन्' (उणा० सू० 628) इत्यसुन् ‘असि अके अने०' (वार्तिके 4067) 'घिनुणि च' (वार्तिके 4068) रओर्लोपो वाच्यः यद्वा ‘भूरञ्जिभ्यां कित्' (उणा० सू० 656) इत्यसुन् / ‘रजकरजनरजःसूपसङ्ख्यानम्' (वार्तिके 4069) इति नलोपः / रजसी रजांसि इत्यादि रूपाणि “रजेनापि रजः सम” मिति शब्दप्रभेदः / राज्यं कथंभूतमपि ? / ज्यायोऽपि-प्रशस्यमपि / 'ज्य च' (पा० अ० 5, पा० 3, सू० 61) प्रशस्यशब्दस्य ज्यादेशः / ज्यादीयसिः' इति ईयस ईकारस्याकारः / पुनः कथंभूतम् ? / उदितं-उत्कर्ष प्राप्तम् / (उत्पूर्वक) 'इणू गतौ' भावे क्तः / या कथंभूता ? | 'जितराजका' जितं-वशीकृतं राजकं-राज्ञां समूहो यया सा / 1. 'ज्यादादीयसः' इति पाणिनीये (अ० 6, पा० 4, सू० 160).

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234