Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 170
________________ श्रीनेमिजिनस्तुतयः 361 युष्मच्छब्दविशेषादेशत्वात् सम्बोधनपदादग्रे कथं प्रयुक्तः ? [यदुक्तम्] “सम्बोधनपदादग्रे न भवन्ति वसादयः” (सा० सू० 344) इत्याशङ्कनीयम् / मे इत्यस्य षष्ट्यन्तप्रतिरूपाव्ययत्वात् निपातत्वेन युष्मच्छब्दविशेषादेशाभावादिति / भारती किं कुर्वाणा ? / 'कुर्वाणा' कुरुत इति कुर्वाणा-विदधाना / काम् ? / त्रपां-लज्जाम् / कस्याः ? / 'भास्वत्प्रभायाः' भास्वान्-सूर्यः तस्य प्रभा-प्रकाशः तस्याः / कस्मात् ? / 'अणुपदार्थदर्शनवशात्' अणवः-सूक्ष्मा ये पदार्थाः-निगोदजीवपरमाण्वादयः तेषां दर्शनव्यक्तीकरणं तस्माद् / भारती सूक्ष्मानपिपदार्थान् दर्शयति, नत्वहं तद्दर्शने समर्थेति तया जिताऽस्मीत्येवंशीला भास्वत्प्रभायास्त्रपां करोतीति भावः / भारती कथंभूता ? / शस्ता-प्रशस्ता / पुनः कथंभूता ? / 'अदरिद्रोहिका' अदरिद्रा-अतुच्छा ऊहा यस्यां सा | स्वार्थे कन् / पुनः कथंभूता ? | ‘अक्षोभ्या' न क्षोभयितुंचालयितुं शक्या-अक्षोभ्या / पुनः कथंभूता ? / ‘मानत्याजनकृत्' मानः-अभिमानः तस्य त्याजनं-मोक्षणं करोतीति तथा / 'क्विप्' (सा० सू० 1249) / 'इस्वस्य पिति कृति०' (सा० सू० 1246) इति तुक् / केषाम् ? / वादिनां-परतीर्थिकानाम् / कथंभूतानां वादिनाम् ? / 'प्रोन्मादिनां' प्रकर्षण उन्मादः-चित्तविप्लवो येषां ते तथा तेषाम्, प्रकर्षणोन्मादवतामित्यर्थः, दोदसमञ्जसचेष्टावतामिति भावः / पुनः कथंभूता भारती ? / 'तमोहरतमा' अतिशयेन तमः-अज्ञानं हरति-नाशयतीति तथा / अतिशयार्थे तमप् / अवशिष्टे च द्वे जिनपतेः सम्बोधने, तयोस्त्वेवं व्याख्या हे 'जनकृत्तमोहरत ! जनानां-लोकानां कृत्ते-छिन्ने मोहरते येन स तथा तस्य सम्बो० हे जन० / मोहो-मोहनीयं कर्म रतं-कामकेलिः, मोहश्च रतं च मोहरते ‘इतरेतरद्वन्द्वः' / हे ईश !-स्वामिन् ! कया कृत्वा ? / आनत्या-प्रणामेन / / 87 / / . (3) सौ० वृ०-कुर्वाणेति / हे जिनपते ! हे जिनराज ! हे ईश!-स्वामिन् ! पुनर्जनानां-लोकानां कृत्तेछेदिते मोहः-अज्ञानं रतं-सुरतं येन स जनकृत्तमोहरतः तस्य सं० हे जनकृत्तमोहरत ! तव-भवतः भारतीवाणी मे-मम अरिद्रोहिका-शत्रुविनाशिनी स्तादित्यन्वयः / ‘स्ताद्' इति क्रियापदम् / का की ? / 'भारती' / 'स्ताद्' भवतु / भारती कस्य ? / 'तव' / किंविशिष्टा ? 'अरिद्रोहिका' / कस्य ? / 'मे' मम / किंविशिष्टा भारती ? | 'शस्ता' प्रशस्ता / पुनः किंविशिष्टा भारती? / 'कुर्वाणा' विदधाना / कां कर्मतापन्नाम् ? / 'त्रपां' लज्जाम् / कस्याः ? / भास्वान्-सूर्यः तस्य प्रभा-कान्तिः तस्याः 'भास्वत्प्रभायाः', सूर्यकान्तेरपि लज्जां कुर्वतीत्यर्थः / कस्मात् ? / अणुः-परमाणुः स एव पदार्थः द्रव्यरूपतया (तस्य) दर्शन-अवलोकनं तस्य वशः-स्वायत्तीकरणं ज्ञानेन तस्माद् ‘अणुपदार्थदर्शनवशात्' तद्वशात्-तदायत्तभावत्वात् / इयमणुपदार्थान् दर्शयति न तु अहं, अतोऽहं जिताऽस्मि इत्येवंरूपां भास्वत्प्रभायास्त्रपां करोतीति / पुनः किंविशिष्टा भारती ? / तमः-अज्ञानं तत् प्रति हरतीति तमोहरा, 1./2. पूर्ववदत्राऽपि ‘अस्मद्' इत्यावश्यकम्, एवमग्रेऽप्युन्नेयम् /

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234