Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीनेमिजिनस्तुतयः 363 --+ -+ परतीथिकानाम् / किंविशिष्टानां वादिनाम् ? 'प्रोन्मादिनां' प्रकर्षण-उन्मादः-चित्तविप्लवो येषां ते तथा / “उन्मादश्चित्तविप्लवः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 234) / पुनः किंविशिष्टा ? | 'तमोहरतमा' तमः-अज्ञानं हरतीति तमोहरा, अतिशयेन तमोहरा तमोहरतमा / अतिशयेऽर्थे तमप्प्रत्ययः / किं कुर्वाणा भारती ? / कुर्वाणा / काम् ? / त्रपां लज्जाम् / कस्याः ? / 'भास्वत्प्रभायाः' भास्वतःसूर्यस्य प्रभा-कान्तिः तस्याः / (कस्मात् ?) अणुपदार्थदर्शनवशात्' अणवः-अत्यन्तं सूक्ष्माः चक्षुरग्राह्या इति यावत् ते च ते पदार्थाः-जीवादिनवपदार्थाः तेषां यद् दर्शन-व्यक्तीकरणं तस्मात्, हेत्वर्थे पञ्चमी / “प्रमितिविषयाः पदार्थाः” इति वैशेषिकादयः / “परस्पराविनि ठिमक्षणक्षयिलक्षणनिरंशाः परमाणवः पदार्थाः” इति बौद्धाः / 'जनकृत्तमोहरत !' इति / मोहश्च रतं चेति पूर्वं 'द्वन्द्वः', ततः जनानां-भव्यप्राणिनां कृत्ते-छिन्ने मोहरते-अज्ञानसुरते येन इति तृतीयाबहुव्रीहिः तस्यामन्त्रणम् / भगवतः ननु अपुरुषार्थोऽयम् / सुखस्यापि हानेरिति चेन्न, बहुतरदुःखानुविद्धतया सुखस्यापविद्धयत्वात्, मधुविषसंसक्तान्नभोजनजन्यसुखवत् / यद्वा कृत्तं मोहरतं-अज्ञानस्य सुखं येनेति विवक्षणे न कोऽपि दोषः / कया ? / आनत्या-प्रणामेन / इति तृतीयवृत्तार्थः / / 87 / / ध० टीका-कुर्वाणेति / 'कुर्वाणा' जनयन्ती / 'अणुपदार्थदर्शनवशात्' अणवः-सूक्ष्माः येपदार्थास्तेषां यद् दर्शन-व्यक्तीकरणं तद्वशात्-तदायत्तभावत्वात् / 'भास्वत्प्रभायाः' भानुदीप्तेः / ‘त्रपां' लज्जाम् / इयमणूनपि पदार्थान् दर्शयति न त्वहं, अतो जितोऽस्मीत्येवंनिमित्तम् / 'आनत्या' प्रणामेन हेतुना / 'जनकृत्तमोहरत !' जनानां कृत्तः-छिन्नो मोहश्च रतं च येन असौ सम्बोध्यते / 'मे' मम / 'शस्ता' प्रशस्ता / ‘अदरिद्रोहिका' न दरिद्राः-तुच्छरूपाः ऊहा यस्याः सा / अत्र स्वार्थे कन् / 'अक्षोभ्या' अंचालनीया. / 'तव' भवतः / 'भारती' वाक् / 'जिनपते !' जिननाथ ! / 'प्रोन्मादिनां' प्रकर्षण उन्मादवताम्, दर्पासमञ्जसचेष्टानामित्यर्थः / ‘वादिनां' परतीथिकानाम् / ‘मानत्याजनकृत्' मानस्यस्तब्धतायाः त्याजनं-मोक्षणं करोति या सा / 'तमोहरतमा' अतिशयेन तमोहरा / 'ईश !' स्वामिन् ! / 'स्ताद्' भवतु / 'अरिद्रोहिका' अरीणां द्रोहकारिका / हे जिनपते ! तव भारती मे अरिद्रोहिका स्तादित्यादि योगः / / 87 / / अवचूरिः हे जिनपते ! तव भारती-वाणी मे-मम अरिद्रोहिका-बाह्याभ्यन्तरशत्रुजयकारिणी स्ताद्-भूयात् / किंविशिष्टा ? / अणवः-सूक्ष्माः पदार्था-जीवाजीवादयस्तेषां दर्शनवशात्-प्रकाशनाद् भास्वत्प्रभायाः

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234