Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीनमिजिनस्तुतयः 339 पुनः कथंभूतः ? / सदानः-दानसहितः / केषाम् ? / दीनानां-कृपणानाम् / पुनः कथंभूतः ? / 'अदारेरिततमः' दारैः-स्त्रीभिरीरितो-ध्यानाच्चालितः दारेरितः, न दारेरितः अदारेरितः, अतिशयेन अदारेरितः अदारेरिततमः, स्त्रीभिर्व्याक्षिप्तचित्तो नेत्यर्थः / अतिशयेऽर्थे तमप् / स इति स कः ? / यो जिनाधीशनिवहः विश्वं-जगद् इततमः-गतमोहं चक्रे-चकारेत्यर्थः / 'डुकृञ् करणे' धातोः परोक्षे आत्मनेपदे प्रथमपुरुषैकवचनम् / 'द्विश्व' (सा० सू० 710) इति द्वित्वम् / 'रः' (सा० सू० 768) इत्यनेन कंकारस्याकार / 'कुहोश्चः' (सा० सू० 746) / 'ऋरं' (सा० सू० 39) / 'स्वरहीनं०' (सा० सू० 36) / तथा च 'चक्रे' इति सिद्धम् / अत्र च 'चक्रे' इति क्रियापदम् / कः कर्ता ? / यः / किं कर्मतापन्नम् ? / विश्वम् / कीदृशम् ? | ‘इंततमः' इतं-गतं तमः-अज्ञानं शोको वा यस्य तद् इततमः / “तमोऽन्धकारे स्वर्भानौ, तमः शोके गुणान्तरे” इत्यमरः (?) / / 82 / / सौ० वृ०-नखांश्चिति / अयं-प्रत्यक्षो मानसगतः स्थापनागतो वा स-प्रसिद्धो जिनाधीशनिवहःतीर्थकरसमूहः सदा-सर्वदा जयतीत्यन्वयः / 'जयति' इति क्रियापदम् / कः कर्ता ? / 'जिनाधीशनिवहः' / 'जयति' सर्वातिशयोत्कर्षेण वर्तते / किंविशिष्टो जिनाधीशनिवहः ? / कपिशिताः-पिञ्जरीकृताः नमन्तो ये नाकिनो-देवास्तेषां मुकुटानि-किरीटानि येन सः कपिशितनमन्नाकिमुकुटः' / नखानां-करजानां अंशवः-किरणास्तेषां श्रेण्यो-राजयः ताभिः नखांशुश्रेणीभिः / किंविशिष्टो जिनाधीशनिवहः ? | 'नोदी' प्रेरणशीलः, वार्यमाणत्वात् / कस्य ? | नानाप्रकारा आमया-रोगाः मलाः-कर्ममलाः मदाः-जात्यादयः त एव अरयः-शत्रवः, जातौ एकवचनम्, नानामयमलमदारिः स तस्य 'नानामय मलमदारेः' / पुनः किंविशिष्टो जिनाधीशनिवहः ? / ‘सः' प्रसिद्धः / तच्छब्दो यच्छब्दमपेक्षते / स कः ? / यो जिनाधीशनिवहः अलम्-अत्यर्थं विश्वं जगद् इतं-गतं तमः-अज्ञानं यस्मात् तद् इततमः-गताज्ञानं प्रचक्रे इत्यन्वयः / ‘प्रचक्रे' इति क्रियापदम् / कः कर्ता ? / 'यः' 'जिनाधीशनिवहः / 'प्रचक्रे' प्रकर्षेण कृतवान् / किं कर्मतापन्नम् ? / 'विश्वं' जगत् / किंविशिष्टं विश्वम् ? / 'इततमः' / कथम् ? / 'अलं' अत्यर्थम् / किंविशिष्टो यः ? / ('सदानः') अभयदानादिना वार्षिकदानादिना वा सहितः / केषाम् ? / 'दीनानाम्' दुःखितानाम् / पुनः किंविशिष्टो यः ? / न विद्यते दारैः-स्त्रीभिः ईरिततमः-अतिशयेन प्रेरणं यस्य सः 'अदारेरिततमः' | एतादृशो जिनसमूहो जयति / इति पदार्थः / / - अथ समासः-नखानां अंशवः नखांशवः, नखांशूनां श्रेण्यः नखांशुश्रेण्यः, ताभिः नखांशुश्रेणीभिः / नमन्तश्च ते नाकिनश्च नमन्नाकिनः, नमन्नाकिनां मुकुटाः नमन्नाकिमुकुटाः, कपिशिताः नमन्नाकिमुकुटा येन स कपिशितनमन्नाकिमुकुटः / नुदः-प्रेरणं अस्यास्तीति नोदी। नानाविधा आमया 1. 'अरिः-शत्रु' इति प्रतिभाति /

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234