Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 346 शोभनस्तुति-वृत्तिमाला नालीकालीविशदौ चलनौ यस्याः सा नाली० 'बहुव्रीहिः' / नालीकेषु वरं नालीक० 'तत्पुरुषः' / अम्भोभिर्भूतः अम्भोभृतः 'तत्पुरुषः' / अम्भोभृतश्चासौ घनश्च अम्भो० 'कर्मधारयः' / अम्भोभृतघनवत् निभा यस्याः सा अम्भोभृत० 'बहुव्रीहिः' / अम्भोधेस्तनया अम्भोधि० 'तत्पुरुषः' / न समाना असमाना 'तत्पुरुषः' / असमाना चासौ सखी च असमा० 'कर्मधारयः' / अम्भोधितनयाया असमानसखी अम्भोधि० 'तत्पुरुषः' / नाना-विधाश्च ते अलिनश्च नानालिनः ‘कर्मधारयः' / न चला अचलाः 'तत्पुरुषः' / अचलाश्च ते नानालिनश्च अचलनाना० 'कर्मधारयः' / विशन्तश्च ते अचलनानालिनश्च विशदचल० 'कर्मधारयः' / विशदचलनानालिभिः कबरं विशद० 'तत्पुरुषः' / तद् विशद० / इति काव्यार्थः / / 84 / / // इति शोभनस्तुतिवृत्ती श्रीनमिजिनपतेः स्तुतेर्व्याख्या // 4 / 21 / 84 // (2) सि० वृ०-विपक्षेति / काली-कालीनाम्नी महादेवी वो-युष्माकं विपक्षव्यूह-शत्रुवातं-वैरिसमूह दलयतु-विनाशयतु इत्यर्थः / 'दल दलने' धातोर्ण्यन्तस्य ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'चुरादेः [ञिः]' (सा० सू० 1039) इति ञिः / ‘अप् कर्तरि' (सा० सू० 691) इत्यप् / ‘गुणः' (सा० सू० 692) इति गुणः / ‘ए अय्' (सासू० 41) / ‘स्वरहीनं०' (सा० सू० 36) / तथा च ‘दलयतु' इति सिद्धम् / अत्र ‘दलयतु' इति क्रियापदम् / का की ? / काली / कं कर्मतापन्नम् ? / 'विपक्षव्यूह' विपक्षाणां-शत्रूणां व्यूहो-निकरस्तम् / “व्यूहः स्याद् बलविन्यासे, निर्माणे वृन्दतर्कयोः” इति विश्वः / केषाम् ? / वः / षष्ठीबहुवचने युष्माकमित्यस्य वसादेशः / कथंभूता काली ? | 'गदाक्षावलिधरा' गदा-शस्त्रविशेषः अक्षावलिः-माला गदा च अक्षावली च गदाक्षावली ‘इतरेतरद्वन्द्वः', ते धरतीति गदाक्षावलिधरा | पुनः कथंभूता ? / असमा-असदृशी, निरुपमेत्यर्थः / पुनः कथंभूता ? | 'नालीकालीविशदचलना' नालीकानां-कमलानामालिः-श्रेणी तद्वद् विशदौ-निर्मलौ (चलनौ-) पादौ यस्याः सा तथा / काली किं कुर्वाणा ? / समध्यासीना-सम्यगधिरोहन्ती / कम् ? / 'नालीकवरं' नालं विद्यते येषु तानि नालीकानि तेषु नालीकेषु-कमलेषु वरं-प्रधानं नालीकवरम् / कथंभूतं नालीकवरम् ? / 'विशदचलनानालिकबरं' विशन्तो-निलीयमानाः अचलाः-स्थिराः एवंभूता ये नाना-विविधप्रकाराः अलयो-भ्रमराः तैः कबरं-कधुरम् / विशन्तश्च ते अचलाश्च ते नानालयश्च विशदचलनानालय इति पूर्व 'कर्मधारयः' / अत्र यमकवशाद् बवयोरैक्यम् / काली पुनः कथंभूता ? / 'अम्भोभृतघननिभा' अम्भःजलं तेन भृतः-पूर्णः यो घनः-मेघः तेन निभा-तुल्या या सा तथा, सजलजलधरवन्नीलवर्णेति फलितार्थः / 1. अम्भोभृतघनेन निभा अम्भो० 'तत्पुरुषः' इति प्रतिभाति / /

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234