Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ शोभनस्तुति-वृत्तिमाला लपति-भाषते इति लपितः / नमन्तश्च ते भव्याश्च नमद्रव्याः, नमव्यानां श्रेणी नमद्भव्यश्रेणी, भवस्य भयं भवभयं, नमद्भव्यश्रेण्या भवभयं नमद्रव्यश्रेणीभवभयं, नमगव्यश्रेणीभवभयं भिन्दन्ति तानि नमद्भव्यश्रेणीभवभयभीन्दि, तेषां नमद्रव्यश्रेणीभवभयभिदाम् / हृद्यानि च तानि वचांसि च हृद्यवचांसि, तेषां हृद्यवचसाम् / मायायाः सञ्चारो मायासञ्चारः, नास्ति मायासञ्चारो यस्य सः अमायासञ्चारः, तस्य सं० हे अमायासञ्चार ! / उदितश्चासौ मदनश्च उदितमदनः, उदितमदन एव मेघः उदितमदनमेघः, (उदितमदनमेघे) अनिल इवानिलः, उदितमदनमेघानिलः, तस्य सं० उदितमदनमेघानिल ! / पातीति पिता तस्य सं० हे पितः ! / क्वचिद्वृत्त्यन्तरे लपित इति विशेषणं संबोधनमप्यस्ति तत्र लपते इति लपिता तस्य सं० हे लपितः ! इत्यपि समासः / शिखरिणीच्छन्दसा स्तुतिरियम् / इति प्रथमवृत्तार्थः / / 81 / / (4) दे० व्या०-स्फुरद्विद्युदिति / हे नमे !-नमिजिन ! त्वं मम अघानि-पापानि सततं प्रविकिर-प्रकर्षण विक्षेपय इत्यन्वयः / ‘कृ विक्षेपे' धातुः / 'प्रविकिर' इति क्रियापदम् / कः कर्ता ? | त्वम् / कानि कर्मतापन्नानि ? अघानि / कथम् ? / सततं-निरन्तरं यथा स्यात् तथेति क्रियाविशेषणम् / किं कुर्वन्ति अघानि ? / वितन्वन्ति-विस्तारयमाणानि / किम् ? / आयास-परिश्रमम् संसारदुःखमिति यावत् / 'स्फुरद्विद्युत्कान्ते' ! इति / स्फुरन्ती-इतस्ततश्चलन्ती या तडिद्-विद्युत् तद्वत् कान्तिः-प्रभा यस्य स तस्यामन्त्रणं, सुवर्णवर्णशरीरत्वात् / 'चारो' ! इति / चारो !-दर्शनीय ! इति प्रायः / 'दितमद' ! इति / दितः-खण्डितो मुन्मोह-सम्भेदो येन स तस्यामन्त्रणम् / ‘लपितः' ! इति / प्रजल्पक ! इत्यर्थः / केषाम् ? / 'हृद्यवचसाम्' हृद्यानि-मनोज्ञानि वचांसि-वचनानि येषां तेषाम् / किंविशिष्टानां हृद्यवचसाम् ? / 'नमद्रव्यश्रेणीभवभयभिदाम्' नमन्ती-प्रणामं कुर्वन्ती या ‘भव्यश्रेणी' भव्यानांभव्यप्राणिनां श्रेणी-सन्ततिः तस्याः ‘भवभयं' भवस्य-संसारस्य भयं-साध्वसं भिन्दन्ति-विदारयन्तीति तथा तेषाम् / ‘अमायासञ्चार !' इति / नास्ति मायया-कपटेन सञ्चारः-प्रचारो यस्य स तस्यामन्त्रणम् / 'उदितमदन-मेघानिल !' इति / उदितः-उदयं प्राप्तः यो मदनः-कन्दर्पः स एव मेघः-पर्जन्यः तस्मिन्, विघटनहेतुत्वात् अनिल इव अनिलो यः स तस्यामन्त्रणम् / 'पितः' ! इति आमन्त्रणे पदम्, जनक इव हितकारित्वात् / एतानि सर्वाण्यपि नमेः सम्बोधनपदानि / / इति प्रथमवृत्तार्थः / / 81 / / ध० टीका-स्फुरदिति / 'स्फुरद्विद्युत्कान्ते !' चञ्चत्तडित्प्रभ ! / 'प्रविकिर' निरस्य / 'वितन्वन्ति' विस्तारयमाणानि / ‘सततं' सर्वदा / 'मम' मे | ‘आयासं' श्रमम् / 'चारो' ! दर्शनीय ! / 'दितमद' !

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234