Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 135
________________ 326 शोभनस्तुति-वृत्तिमाला 'क्विलात्' (सा० सू० 141) इति षत्वं, 'वसोः सम्प्रसारणं' (पा० अ०६, पा० 4, सू० 131) इति वकारस्योकारः पूर्वरूपत्वं चाकारस्य / कथंभूतान् विदुषः ? / अवनतान् / कस्मात् ? भवात् / कथंभूतस्त्वम् ? / 'याततमोदयितः' यातं-गतं तमो-मोहो येषां ते याततमा-मुनयः तेषां दयितो-वल्लभः, अज्ञानवर्जितानां प्रिय इत्यर्थः / त्वं किं कुर्वन् ? / 'स्वभिदधत्' सुष्ठु अभिदधानः / किं कर्म ? | चरणंअनुष्ठानम् / कथंभूतम् ? 'शिवसुखसाधकं' शिवं-निःश्रेयसं तस्य सुख-शर्म तस्य साधकं-जनकम् / पुनः किं कुर्वत् ? / वसत्-तिष्ठत् / कथम् ? / 'अनुमानसं' मानसमनुलक्षीकृत्य, मानसं मानसं अनु इति अनुमानसं ‘अव्ययीभावः' / केषाम् ? / 'सुधियां' सुष्ठु-शोभना धीर्येषां ते सुधियः तेषाम् / अवशिष्टानि सिद्धान्तस्य सम्बोधनपदानि, तद्व्याख्या चैवम्-हे ‘सदनुमानसङ्गमन !' सद्-विद्यमानं शोभनं वा यद् अनुमानं तस्य सङ्गमनं-सङ्गतिर्यस्मिन् यस्य वा स तथा तस्य संबोधनं हे सद० / “लिङ्गपरामर्शोऽनुमानम्” इति मणिकृतः / “परामृश्यमाणं लिङ्गमनुमानम्” इत्युदयनाचार्याः / हे 'गमनयातत !' गमाः-सदृशपाठाः, नया-नैगमादयः, गमाश्च नयाश्च गमनयाः ‘इतरेतरद्वन्द्वः', गमनयैः आ-समन्तात् ततो-विस्तृतो गमनयाततः, तस्य संबोधनं० हे गम० ! / हे 'मोदयितः !' मोदयतीति मोदयिता, तस्य संबोधनं हे मोदयितः ! / / 79 / / सौ० वृ०-त्वमवेति / हे जिनोत्तमकृतान्त !-हे तीर्थकरप्रधानसिद्धान्त ! / हे सदनुमानसङ्गमन ! - हे प्रधानानुमानप्रसङ्ग ! / हे गमाः-सदृशपाठाः नया-नैगमाद्यास्तैः कृत्वा आतत !-विस्तीर्ण ! हे 'गमनयातत !' मोदयतीति मोदयिता तस्य सं० हे मोदयितः !-हे हर्षकारक ! / त्वं भवात्-संसारात् विदुषःपण्डितान् अव इत्यन्वयः / ‘अव' इति क्रियापदम् / कः कर्ता ? ! त्वम्' / 'अव' रक्ष / कान् कर्मतापन्नान् ? / 'विदुषः' / कस्मात् ? / 'भवात्' / किंविशिष्टान् विदुषः ? / 'अवनतान्' प्रणतान् / किंविशिष्टस्त्वम् ? / यातं-गतं तमः-अज्ञानं येषां ते याततमसो-मुनयः तेषां दयितो-वल्लभो 'याततमोदयितः' / पुनस्त्वं किं कुर्वन् ? / 'वसत्' (?) वासं कुर्वन् / किं कर्मतापन्नम् ? / 'अनुमानसं' मानसं-चित्तं अनु-लक्ष्यीकृत्य / केषाम् ? / 'सुधियां' पण्डितानाम् / पुनस्त्वं किं कुर्वन् ? / स्वभिदधत्' सुष्ठु-शोभनं अभिदधत्-कथयत् / कं कर्मतापन्नम् ? / 'चरणं' चारित्रम् / किंविशिष्टं चरणम् ? / शिवोमोक्षः तस्य सुखं स्वाभाविकं अचलमक्षयमव्याबाधरूपं तस्य साधकं-परमकारणम् / एतादृश हे जिनोत्तमकृतान्त ! त्वमव-रक्ष / इति पदार्थः / / अथ समासः-जिनामुत्तमः जिनोत्तमः, जिनोत्तमस्य कृतान्तः जिनोत्तमकृतान्तः, तस्य सं० हे जिनोत्तमकृतान्त ! / विदन्ति ते विद्वांसः, तान् विदुषः / सत् च तद् अनुमानं (च) सदनुमानं,

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234