Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीमुनिसुव्रतजिनस्तुतयः 327 सदनुमानस्य सङ्गमनं-मिलनं यस्य स सदनुमानसङ्गमनः, तस्य सं० हे सदनुमानसङ्गमन ! / यातं तमो येषां ते याततमसः, याततमसां दयितो याततमोदयितः / शिवस्य सुखानि शिवसुखानि, शिवसुखानां साधकं शिवसुखसाधकं, तद् शिवसुखसाधकम् / सुष्ठु-शोभनं अभिदधत् स्वभिदधत् / सु-शोभना धीर्येषां ते सुधियः, तेषां सुधियाम् / चर्यते-संसारतीरं प्राप्यते अनेन इति चरणम् / मानसं अनु-लक्षीकृत्य इत्यनुमानसम् / गमाश्च नयाश्च गमनयाः, गमनयैः आततः गमनयाततः, तस्य सं० हे गमनयातत ! / मोदयतीति मोदयिता, तस्य सं० हे मोदयितः ! / इति तृतीयवृत्तार्थः / / 79 / / (4) दे० व्या०–त्वमवेति / हे 'जिनोत्तमकृतान्त !' जिनोत्तमाः-तीर्थंकराः तेषां कृतान्तः-सिद्धान्तः, तस्यामन्त्रणम् / त्वं भवात्-संसारात् विदुषः-पण्डितान् अव-रक्षेत्यन्वयः / 'अव रक्षणे' धातुः / ‘अव' इति क्रियापदम् / कः कर्ता ? / त्वम् / कान् कर्मतापन्नान् ? / विदुषः / कस्मात् ? / भवात् / किंविशिष्टान् विदुषः / अवनतान्-प्रणतान् / किंविशिष्टस्त्वम् ? | ‘याततमोदयितः' यातं-गतं तमः-अज्ञानं पापं येषां ते याततमाः अर्थान्मुनयः तेषां दयितो-वल्लभः / त्वं किं कुर्वन् ? / स्वभिदधत्-धारयन् / किम् ? | चरणम्-चारित्रम् / “चारित्रचरणे अपि” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 507) / किंविशिष्टं चरणम् ? / 'शिवसुखसाधकम्' शिवसुखं-मुक्तिसुखं तस्य साधकं-प्रापकम् / शिवस्य सुखं शिवसुखमिति 'षष्ठीतत्पुरुषः' / पुनः किं कुर्वत् ? / वसत्-निवसत् / किम् ? / 'अनुमानसम्' मानसं मानसं प्रति अनुमानसम्, (मानसं) लक्षीकृत्येत्यर्थः / केषाम् ? / 'सुधियाम्' सुष्ठु-शोभना धीः-बुद्धिः येषां ते तथा तेषाम् / ‘सदनुमानसङ्गमन !' इति / सत्-शोभनं यद् अनुमानं तस्य संगमनं-संघटनं यस्मिन् तस्यामन्त्रणम् / “लिङ्गपरामर्शोऽनुमानम्” इति नैयायिकाः / ‘गमनयातत !' इति / गमाः-सदृशपाठाः नयाः-प्रमाणैकदेशाः एतेषां 'द्वन्द्वः', तैः आ-समन्तात् ततो-विस्तीर्णः यः स तस्यामन्त्रणम् / मोदयितः !' इति / मोदं-हर्षं कारयतीति मोदयिता तस्यामन्त्रणम् / एतानि सर्वाणि जिनसिद्धान्तस्य सम्बोधनपदानि / इति तृतीयवृत्तार्थः / / 79 // ध० टीका-त्वमिति / 'त्वम्' / अवनतान् / प्रणतान् / 'जिनोत्तमकृतान्त !' तीर्थकृत्सिद्धान्त ! / 'भवात्' संसारात् / 'विदुषः' सम्यग्ज्ञानवतः / 'अव' रक्ष / 'सदनुमानसङ्गमन !' सद्-विद्यमानं शोभनं वा अनुमानसङ्गमनं-अनुमानसङ्गतिर्यस्य स आमन्त्र्यते / 'याततमोदयितः' यातं-अपगतं तमो येषां ते याततमसो-मुनयस्तेषां दयितः-इष्टः / शिवसुखसाधकं' मुक्तिसौख्यावर्जकम् / ‘स्वभिदधत्' सम्यक् अभिदधानम् / 'सुधियां' धीमताम् / ‘चरणं' अनुष्ठानम् / 'वसत्' तिष्ठत् / ‘अनुमानसं' मानसं

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234