Book Title: Shobhan Stuti Vruttimala Part 02
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 322 शोभनस्तुति-वृत्तिमाला प्रत्ययान्तो निपातितः / योषति-गच्छति पुरुषमिति योषित् / सुराणां-देवानामिन्द्रः सुरेन्द्रः-शक्रः तस्या वराप्रधाना सा चासौ योषिच्च सुरेन्द्रवरयोषित् / 'युष भोजने' सौत्रः ‘हसृरुहियुषिभ्य इतिः' (उणा० सू० 97) इति इत्प्रत्ययः / देवेन्द्रस्य प्रधानभूता स्त्री शचीत्यर्थः / अतितरां-अत्यर्थं ननाम-प्रणतवतीत्यर्थः / णमधातोः कर्तरि परोक्षे परस्मैपदे प्रथमपुरुषैकवचनम् / ‘णम प्रहृत्वे' अग्रे णप् / ‘आदेः ष्णः स्वः' (सा० सू० 748) इति णकारस्य नकारः / 'द्विश्च' (सा० सू०७१०) इति द्विर्भावः / ‘अत उपधायाः' (सा० सू० 757) इति वृद्धिः / तथा च 'ननाम' इति सिद्धम् / अत्र 'ननाम' इति क्रियापदम् / का की ? / 'सुरेन्द्रवरयोषित्' सुराणामिन्द्रः-शक्रः तस्य वरा-प्रधाना सा चासौ योषिच्च सुरेन्द्रवरयोषित् / कं कर्मतापन्नम् ? / यम् / कथंभूता सुरेन्द्रवरयोषित् ? 'अपारविसारिरजोदलकमलानना' अपाराणिइयत्तानवच्छिन्नानि विसारीणि-प्रसरणशीलानि यानि रजांसि-परागरेणूनि दलानि-पर्णानि च, अथवा रजोदलानि परागकणा एव यस्मिन् तादृशं यत् कमलं-पद्मं तदिव आनन-मुखं यस्याः सा तथा / रजांसि च दलानि च रजोदलानि इति 'द्वन्द्वः', अथवा रजसा दलानि रजोदलानीति 'तत्पुरुषः', विसारीणि च तानि रजोदलानि च विसारिरजोदलानीति 'कर्मधारयः', अपाराणि विसारिरजोदलानि च अपारविसारिरजोदलानीति कर्मधारयः', अपारविसारिरजोदलानि यस्मिन् तत् अपारविसारिरजोदलं इति ‘बहुव्रीहिः', अपारविसारिरजोदलं च तत् कमलं च अपारविसारिरजोदलकमलमिति 'कर्मधारयः', अपारविसारिरजोदलकमलमिव आननं यस्येति ‘बहुव्रीहिकर्मधारयौ (?)' | पुनः कथंभूता ? / 'अरुक्' न विद्यते रुक-रोगो यस्याः सा तथा / पुनः कथंभूतां ? / 'इलामिलनोदलकमला' इलायाः-पृथिव्याः मिलनंसंघट्टनं तेन उद्गतो-विलग्नः अलकेषु-चूर्णकुन्तलेषु मलो यस्याः सा. तथा / अनेन विशेषणेन तस्या भक्त्यतिशयो ध्वनितः / पुनः कथंभूता ? / 'समरुक्, समा-तुल्या रुक्-कान्तिर्यस्याः सा तथा। कया ? | 'हिमधामभया' हिमं-शीतलं धाम-तेजो यस्य स हिमधामा-चन्द्रः तस्य भा-प्रभा तया हिमधामभया / / 78 / / सौ० वृ०-प्रणमतेति / भो भव्याः ! तं जिनवजं-तीर्थंकरसमूहं प्रणमत इत्यन्वयः / 'प्रणमत' इति क्रियापदम् / के कर्तारः ? | 'यूयम्' / 'प्रणमत' प्रणामं कुरुत / कं कर्मतापन्नम् ? / 'जिनवजम्' / किंविशिष्टं जिनवजम् ? / 'महिमधाम' महत्त्वगृहम् / पुनः किंविशिष्टं जिनवजम् ? / भयानिइहलोकपरलोकादीनि अस्यति-क्षिपतीति भयासः तं 'भयासम्' / पुनः किंविशिष्टं जिनव्रजम् ? | 'अरुक्' रोगरहितमित्यर्थः / पुनः किंविशिष्टं जिनव्रजम् ? / 'तं' प्रसिद्धम् / प्रकान्तप्रसिद्धार्थं तच्छब्दो यच्छब्दमपेक्षते / तं कम् ? / सुरेन्द्रवरयोषिद्-इन्द्रप्रधानशची यं जिनवजं अतितरां ननाम इत्यन्वयः / 'ननाम' इति क्रियापदम् / का कर्ची ? / 'सुरेन्द्रवरयोषित्' / 'ननाम' प्रणमति स्म / कं कर्मतापन्नम् ? / 'यं' जिनव्रजम् / कथम् ? / 'अतितराम्' / किंविशिष्टा सुरेन्द्रवरयोषित् ? / अपाराणि-अपर्यन्तानि

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234