________________
रायसेनइयं ।
अभ्यसालवणं वेइयं समैणं भगवं महावीरं तिक्खुत्ती आयाहिणण्याहिणं करेह करेत्ता बंद णसंसह वन्दित्ता णमंसित्ता साई साई नागोयाई साहे साहित्ता समणस्स भगवओ महावीरस्स संव्यओ समन्ता जोयणेपरिमण्डलं जं किंषि ते वा पैत्तं वा कै वा समरं वा सुई अचोक्खं वा पूर्वअं दुभिंगन्धं "तं सव्यं आहुणियें आरुणिय ऐंगन्ते ऍडेह एडेत्ता
तत्रापि १ आम्रशालवनं चैत्यम् २ श्रमण भगवन्तं महावीरं ३ त्रिकृत्वः--त्रीन् वारान् ४ आदक्षिणप्रदक्षिणं कुरुत - आदक्षिणाद्- ५ | दक्षिणहस्तादारभ्य प्रदक्षिण:- परितो भ्राम्यतो दक्षिण एवं आदक्षिणप्रदक्षिणस्तं कुरुत । कृत्वा च ५ वन्दध्वम् नमस्यत, चन्दित्वा नमस्त्विा च ६ स्वानि - स्वानि आत्मीयानि आत्मीयानि ७ नामगोत्राणि, गोत्रम् - अन्वर्थस्तेन युक्तानि नामानि नामगोत्राणि । राजदन्तादिदर्शनात् 'नाम' शब्दस्य पूर्वनिपातः । ८ साधयत - कथयत, कथयित्वा च ९ श्रमणस्य भगवतो महावीरस्य १० सर्वतः सर्वासु दिक्षु ११ समन्ततः- सर्वासु विदिक्षु १२ योजनपरिमण्डलं परिमाण्डल्येन योजनप्रमाणं यत् क्षेत्रं तत्र १३ यत् १४ तृणं किलिञ्चादि १६ काष्ठं वा काष्ठशकलं वा १५ पत्र वा निम्बाऽश्वत्थादिपत्रजातम् कचवरं वा श्लक्ष्णतृणधूल्या १० | दिपुखरूपं कथम्भूतम् ? इत्याह- १७ अशुचि अशुचिसमन्वितम् १८ अचोक्षम् - अपवित्रम् १९ पूतिं कुथितम् अत एव २० दुरभिगन्धं २१ तत् संवर्त्तकवातविकुर्वणेन २२ आहत्याहत्य २३ एकान्ते - योजनपरिमण्डलात् क्षेत्राद् दवीयसि देशे २४ एडयत अपStart ष्टी कश्चित् परिवर्तितः मूलपाठो भवेत् । स च विवरणानुसारेण एवं संभवेत्- 'तणं वा कट्टं वा कसगळं वा पत्तं वा कयवरं वा असुई' "राजदन्तादिपु " [३-१-१४९ हैमश०]
For Private & Personal Use Only
Jain Education Interational
॥५३॥
w.jainelibrary.org