________________
रायपसेण
इय।
राज्ञी
॥२७६॥
भुट्टेति जो विणयं पउंजइ, सँयस्स वि य णं जणवयस्स णो सम्मं कर रवित्ति पर्वत्तेइ ।
| सूरियकता । [१४३] तस्स णं पएसिस्स रन्नो सूरियकंता नाम देवी होत्था, सुकुमालपाणिपाया धारिणीवण्णओ पृ० | २७ पं० ३] पएर्सिणा रन्ना सद्धि अणुरत्ता अविरत्ता इहे सद्दे रुवे जाव विहरइ।।
सरियकंतो | [१४४] तस्स णं पएसिस्स रणो णेढे पुत्ते सूरियकताए देवीए अत्तए सरियकते नामं कुमारे होत्था, सुकुमालपाणिपाए जाव [पृ० २७ पं० ३-] पडिरूवे। सेणं सरियकंते कुमारे जुवैराया वि होत्था, पएसिस्स रन्नो | रंजं च टुं च बलं च वाहणं च कोसं च कोडागारं च पुरं च अंतेउरं च संयमेव पच्चुवेक्खमाणे पच्चुवेक्खमाणे ताम् ४४ अभ्युत्तिष्ठति-अभिमुखमूर्ध्व तिष्ठति, ४५ न च विनयं प्रयुते, नापि श्रमणब्राह्मणभिक्षुकाणामभ्युत्तिष्ठति, न च विनयं प्रयुड़े, ४६ नापि खकस्यापि-आत्मीयस्यापि जनपदस्यापि ४७ सम्यक् ४८ करभरवृत्ति ४९ प्रवर्तयति।
[१४३] १ 'सुकुमालपाणिपाया' इत्यादि देवीवर्णनं प्राग्वत् [पृ० २७ पं० ३]। २ प्रदेशिना राज्ञा ३ सार्द्धमनुरक्ता अवि. रक्ता-कश्चिद्विप्रियकरणेऽपि विरागाभावात् ।
[१४४] कुमारवर्णनं १ 'सुकुमालपाणिपाए' इत्यादि जाव 'सुन्दरें इति, अत्र 'यावत्'करणात् 'अहीणपञ्चेदियसरीरे पियदरिसणे सुरूवे' इति द्रष्टव्यम् , एतच्च देवीवर्णकवत् [पृ० २७ पं०११] स्वयं परिभावनीयम् । २ स च सूर्यकान्तो नाम कुमारो ३ युवराजा अभृत् , ४ प्रदेशिनो राज्ञो ५ राज्य-राष्ट्रादिसमुदायात्मकं ६ राष्ट्र च-जनपदं च ७ बलं च-हस्त्यादिसन्यं ८ वाहनं च-वेगसरादिकं ९ कोशं च-भाण्डागारं १० कोष्ठागारं च-धान्यगृहं ११ पुरं च १२ अवरोधं च १३ आत्मनैव-खयमेव १४ समुत्प्रेक्षमाणो
JainEducation
For Private Personal use only
jainelibrary.org